________________
अपराधपश्चात्तापेलाभसाम
र्थ्यम्.
उपदेशपदार पन्नः, न पनरितरस्य यमुनराजर्षेस्ततक्षणमेव प्रतिपन्नोदग्रप्रायश्चित्तस्य । यदि नामैवं ततः किमित्याह-कृतप्रतीकार- महाप्रथा श्व.यं दोषलवो न फलति न विपच्यते । विषं स्थावरादिभेदभिन्नमत्रार्थे आहरणं दृष्टान्तः ।।४६७।।
तदेव भावयति ;
मारइ विसलेसोवि हु अकयपडीयार मो णउ बहुपि । कयपडियारं तं. चिय सिद्धमिणं हंत लाएवि ।।४६८।।। ।।४८२
मारयति च्युतजीवितं करोति विषलेशोऽपि हु, किं पुनः प्रभूतं तदित्यपिहशब्दार्थः, 'अकयपडियार'त्ति अकृतप्रतीकारोऽविहितमंत्रतत्रप्रतिविधानो 'मा' इति पूर्ववत् । न तु न पुनर्बह्वपि कृतप्रतीकारं तदेव विषं मारयति । सिद्ध प्रतीतमिदं हन्त लोकेऽपि पृथग्जने, कि पुनः शास्त्रे, इत्यपिशब्दार्थः ।।४६८।।
प्रतीकारमेव भावयति ;-- मंतागयरयणाणं सम्मपओगो विसम्मि पडियारा। आणेसणिज्जभिग्गहरूवा एते उ दोसविसे ॥४६९।।
मंत्रा गारुडशास्त्रप्रसिद्धाः, अगदा औषधानि यथा--"मरिचं निम्बबीजानि सैन्धवं मधुना सह । घृतपीतोऽगदो हन्ति विषं स्थावरजङ्गमम्" ॥१रत्नानि सर्पशिखामणिप्रभृतीनि । ततस्तेषां मंत्रागदरत्नानां सम्यक् प्रयोगो यथावद् विनियोजनं विषे प्रतोकाराः । तथा, आज्ञा सर्वविद्वचनोपयोगरूपा, एषणीयमाधाकर्मादिदोषविकलमन्नपानवस्त्रपात्रादि, अभिग्रहा द्रव्यक्षेत्रकालरूपाः, ततस्ते रूपं येषां त आशेषणीयाभिग्रहरूपा एते तु प्रतीकाराः सम्यक् प्रयुक्ता दोषविषे विज्ञेयाः। यथा हि मंत्रादिभिनिगृह्यमाणं विषं निष्फलीभवति तथा षणाभिग्रहमन्त्रागदरत्नसमानैर्दोषविष
॥४८२।।