SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ॥४७७।। ___ एनामेव गाथां गाथात्रयेण व्याचष्टे ;-- वेसालि वासठाणं समरे जिणपडिमसेट्टिपासणया । अतिभत्ति पारणविणे मणोरहो अन्नहिं पविसे ॥४५४।। जातिच्छिदाणधारा लोए कयपुन्नगोत्ति य पसंसा । केवलिआगम पुच्छण को पुग्ने जुन्नसेट्टित्ति ।।४५५।। । इह किलैकदा भगवान् श्रीमन्नहावीरः छद्मस्थकाले विहरन वेशाल्यां पुरि वर्षासु स्थानमकरोत् । ततः 'समरे'इति कामदेवायतने 'जिणपडिमसिटि पासणया' इति तं जिनं प्रतिमास्थितं जीर्णश्रेष्ठी नित्यमागत्य पश्यत्ति स्म । 'अइभत्ति' ति भक्तिश्चातीव तद्विषया तस्य समजनि । अन्यदा चतुर्मासकक्षपणस्य विकृष्टतपसः पारणकदिने प्रवृत्ते मनोरथो वक्ष्यमाणरूपो जज्ञे। गृहद्वारावलोकनादिविनयपरो यावदसावास्ते तावत् सजिनोऽन्यत्राभिनवश्रेष्ठिगृहे प्रविष्टः ।।४५४॥ दापिता च तेन स्वमाहात्म्यौचित्येन तस्मै भिक्षा । कृता च तद्देशविचारिभिर्जुम्भकदेवरर्हत्पारणकसन्तुष्टैर्यादृच्छिकदानधारा वसुधारावृष्टिलक्षणा । सा चैवं विज्ञेया-"अद्धत्तेरसकोडी उक्कोसा होइ तत्थ वसुधारा। अद्धत्तेरसलक्खा जहनिया होइ वसुधारा" ॥१।। ततो लोके कृतपुण्यकोऽसाविति तस्यैवं च प्रशंसा विजृम्भिनताऽभिनवश्रेष्ठिनः । 'केवलि आगम'त्ति कालेन च पापित्योयस्य केवलिनः कस्यचिद् आगमे तत्र बहलकुतूहलाकुलचेतसा लोकेन पृच्चाऽकारि भगवन् ! कोऽत्र परिपूर्णः पुण्यवान् ? भगवता चाचे जीर्णश्रेष्ठीति ॥४५५।। ननु जीर्णश्रेष्ठिनः पारणकविषयो मनोरथ एवासीन्न कश्चिदभिग्रह इति कथमसो दृष्टान्ततयोपन्यस्त इत्याशंक्याह ॥४७७॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy