________________
अभिग्रहधारणप्रतिपालवानस्व० तनिद.च.
उपदेशपदः प्रयत्नेनादरेण महता । कुतः । यतो बाह्यासम्प्राप्तावपि बाह्यस्याभिग्रहविषयस्य क्षमणीयादेरर्थस्याप्राप्तावपि, अत्राभिग्रहे महाग्रंथः
गृहीते सति तथा तत्प्रकारस्थ निग्रहीतुमिष्टस्य क्रोधादेः कर्मणो निर्जरा क्षपणा विपुला प्रचुरा सम्पद्यत इति ॥४५१॥
एतदपि कुत इत्याह; --
तस्सपायण भावो अबोछिन्नो जओ हवति एवं । तत्तो य निज्जरा इह किरियायवि हंदि विनेया ॥५२॥ ।।४७६।। तत्सम्पादनभावोऽभिग्रहविषयस्यार्थस्य निष्पादनपरिणामोऽव्यवच्छिन्नोऽत्रुटितो यतो भवति एवमभिग्रहप्रतिपत्तौ ।
| एवमपि किमित्याह-तस्मादेवाव्यच्छिन्नात् तत्सम्पादनपरिणामाद् निर्जरेह प्रवचने जैने क्रियायामप्यभिग्रहगोचरार्थनिष्पादनेऽपि भवति, हंदीति पूर्ववत् , विज्ञेयाऽवबोद्धव्या न हि क्रियामात्राद् भावशून्यात् किञ्चित् फलमस्ति, किंतु भावात् । यथोक्तम्--"क्रियाशून्यश्च यो भावो भावशून्या च या क्रिया । तयोरन्तरमुन्नेयं भानुखद्योतयोरिव ॥१॥ खद्योतकस्य यत्तेजस्तदल्पं च विनाशि च । विपरीतमिदं भानोरेवमत्र विभाव्यताम् ॥२॥" ॥४५२।।
अमुमेवार्थ दृष्टान्ततः साधयन्नाह;-- आहरण सेटिदुर्ग जिणिदपारणगदाणदाणेसु । विहिभत्तिभावाभावा मोक्खंग तत्थ विहिभत्ती ॥४५३॥ ___ आहरणं दृष्टान्तः श्रेष्ठिद्विकं जीर्णाभिनवलक्षणं जिनेन्द्रपारणकदानादानयोजिनेन्द्रस्य भगवतो महावीरस्य छन-
स्थकाले विहरतः पारणके प्रवृत्ते दानेऽदाने च विधिभक्तिभावाभावाद विधिभक्त्योर्भावमभावं चापेक्ष्याहरणं मोक्षांगं KI मोक्षकारणं ता पारण कदानेऽपि विधिभक्ती संवृत्ते ॥४५३॥
॥४७६॥