SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ अभिग्रहधारणप्रतिपालवानस्व० तनिद.च. उपदेशपदः प्रयत्नेनादरेण महता । कुतः । यतो बाह्यासम्प्राप्तावपि बाह्यस्याभिग्रहविषयस्य क्षमणीयादेरर्थस्याप्राप्तावपि, अत्राभिग्रहे महाग्रंथः गृहीते सति तथा तत्प्रकारस्थ निग्रहीतुमिष्टस्य क्रोधादेः कर्मणो निर्जरा क्षपणा विपुला प्रचुरा सम्पद्यत इति ॥४५१॥ एतदपि कुत इत्याह; -- तस्सपायण भावो अबोछिन्नो जओ हवति एवं । तत्तो य निज्जरा इह किरियायवि हंदि विनेया ॥५२॥ ।।४७६।। तत्सम्पादनभावोऽभिग्रहविषयस्यार्थस्य निष्पादनपरिणामोऽव्यवच्छिन्नोऽत्रुटितो यतो भवति एवमभिग्रहप्रतिपत्तौ । | एवमपि किमित्याह-तस्मादेवाव्यच्छिन्नात् तत्सम्पादनपरिणामाद् निर्जरेह प्रवचने जैने क्रियायामप्यभिग्रहगोचरार्थनिष्पादनेऽपि भवति, हंदीति पूर्ववत् , विज्ञेयाऽवबोद्धव्या न हि क्रियामात्राद् भावशून्यात् किञ्चित् फलमस्ति, किंतु भावात् । यथोक्तम्--"क्रियाशून्यश्च यो भावो भावशून्या च या क्रिया । तयोरन्तरमुन्नेयं भानुखद्योतयोरिव ॥१॥ खद्योतकस्य यत्तेजस्तदल्पं च विनाशि च । विपरीतमिदं भानोरेवमत्र विभाव्यताम् ॥२॥" ॥४५२।। अमुमेवार्थ दृष्टान्ततः साधयन्नाह;-- आहरण सेटिदुर्ग जिणिदपारणगदाणदाणेसु । विहिभत्तिभावाभावा मोक्खंग तत्थ विहिभत्ती ॥४५३॥ ___ आहरणं दृष्टान्तः श्रेष्ठिद्विकं जीर्णाभिनवलक्षणं जिनेन्द्रपारणकदानादानयोजिनेन्द्रस्य भगवतो महावीरस्य छन- स्थकाले विहरतः पारणके प्रवृत्ते दानेऽदाने च विधिभक्तिभावाभावाद विधिभक्त्योर्भावमभावं चापेक्ष्याहरणं मोक्षांगं KI मोक्षकारणं ता पारण कदानेऽपि विधिभक्ती संवृत्ते ॥४५३॥ ॥४७६॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy