________________
रूपेण न नैव सा मिथ्यादृष्टः पापे विरतिः, पुण्ये च प्रवत्तिर्योग्यताद्यनुगता सम्पद्यते यतः कारणात्, अतो ज्ञानमप्यज्ञानं तस्याशुद्धालाबुपात्रनिक्षिप्तदुग्धशर्करादिमधुरद्रव्याणामिव ज्ञानस्यापि तत्र मिथ्यात्वोदयाद् विपरीतभावापन्नत्वात् ।।४४८॥
उपसंहरन्नाह;एवमतिणिउणबुद्धीए भाविउं अप्पणो हियट्ठाए । सम्मं पयट्टियव्वं आणाजोगेण सव्वत्थ ॥४४९।।
एतत् पूर्वोक्तमतिनिपुणबुद्ध्या भावयित्वा परिणमय्यात्मनः स्वस्य हितार्थं कल्याणनिमित्तं सम्यग् यथावत् प्रवत्तितव्यमाज्ञायोगेन सर्वत्र धर्मार्थादिकायें ॥४४९।। ततश्च ;णाऊण अत्तदोस वीरियजोगं च खेत्त कालो य । तप्पच्चणीयभूए गिण्हेज्जाभिग्गहविसेसे ॥४५०॥
ज्ञात्वा सम्यगधिगम्यात्मदोषं तीव्रकोपवेदोदयादिकं, वीर्ययोगं च तन्निग्रहसमर्थसामर्थ्यलक्षणं, क्षेत्रकालो च प्रतिपित्सिताभिग्रहपरिपालनानुकूलं क्षेत्रं कालं चेत्यर्थः। किमित्याह-तत्प्रत्यनीकभूतान् स्वयमेव संवेदितस्वदोषप्रतिपक्षभावगतान गृह्णीयात् समादद्याद् अर्हत्सिद्धादिप्रत्यक्षमेवाभिग्रहविशेषान क्षमाशरीराप्रतिकर्मत्वादीन', 'मुमुक्षणां क्षणमपि निरभिग्रहाणामवस्थानस्याक्षमत्वादिति । ४५०।।
न चाभिग्रहा ग्रहणमात्रत एव फलदायिनो भवन्ति, किन्तु परिपालनादिति तद्गतोपदेशमाह -- पालिज्ज य परिसुद्धे आणाए चेव सति पयत्तेण । बझासंपत्तीय वि एत्थ तहा निज्जरा विउला ॥४५॥
पालयेच्च रोत् पुनः परिशुद्धान् सर्वातिचारपरिहारात , आज्ञया चैव प्रवचनोक्तस्तैस्तैरुपायरित्यर्थः, सदा सर्वकालं
०५०11
॥४७५॥