SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ रूपेण न नैव सा मिथ्यादृष्टः पापे विरतिः, पुण्ये च प्रवत्तिर्योग्यताद्यनुगता सम्पद्यते यतः कारणात्, अतो ज्ञानमप्यज्ञानं तस्याशुद्धालाबुपात्रनिक्षिप्तदुग्धशर्करादिमधुरद्रव्याणामिव ज्ञानस्यापि तत्र मिथ्यात्वोदयाद् विपरीतभावापन्नत्वात् ।।४४८॥ उपसंहरन्नाह;एवमतिणिउणबुद्धीए भाविउं अप्पणो हियट्ठाए । सम्मं पयट्टियव्वं आणाजोगेण सव्वत्थ ॥४४९।। एतत् पूर्वोक्तमतिनिपुणबुद्ध्या भावयित्वा परिणमय्यात्मनः स्वस्य हितार्थं कल्याणनिमित्तं सम्यग् यथावत् प्रवत्तितव्यमाज्ञायोगेन सर्वत्र धर्मार्थादिकायें ॥४४९।। ततश्च ;णाऊण अत्तदोस वीरियजोगं च खेत्त कालो य । तप्पच्चणीयभूए गिण्हेज्जाभिग्गहविसेसे ॥४५०॥ ज्ञात्वा सम्यगधिगम्यात्मदोषं तीव्रकोपवेदोदयादिकं, वीर्ययोगं च तन्निग्रहसमर्थसामर्थ्यलक्षणं, क्षेत्रकालो च प्रतिपित्सिताभिग्रहपरिपालनानुकूलं क्षेत्रं कालं चेत्यर्थः। किमित्याह-तत्प्रत्यनीकभूतान् स्वयमेव संवेदितस्वदोषप्रतिपक्षभावगतान गृह्णीयात् समादद्याद् अर्हत्सिद्धादिप्रत्यक्षमेवाभिग्रहविशेषान क्षमाशरीराप्रतिकर्मत्वादीन', 'मुमुक्षणां क्षणमपि निरभिग्रहाणामवस्थानस्याक्षमत्वादिति । ४५०।। न चाभिग्रहा ग्रहणमात्रत एव फलदायिनो भवन्ति, किन्तु परिपालनादिति तद्गतोपदेशमाह -- पालिज्ज य परिसुद्धे आणाए चेव सति पयत्तेण । बझासंपत्तीय वि एत्थ तहा निज्जरा विउला ॥४५॥ पालयेच्च रोत् पुनः परिशुद्धान् सर्वातिचारपरिहारात , आज्ञया चैव प्रवचनोक्तस्तैस्तैरुपायरित्यर्थः, सदा सर्वकालं ०५०11 ॥४७५॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy