SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ज्ञानकलादि. R उपदेशपदः व्यभिचारपरिहारार्थम् । तथेति हेत्वन्तरसमुच्चये । तदनुबन्धत एवासत्प्रवृत्त्यरनुबन्धादेव । एतदपि कुत इत्याह- महाग्रंथः। तत्त्वेतरनिन्दनादितः । स हि मिथ्यात्वोपघातात् समुपात्तविपरीतरुचिस्तत्त्वां सद्भूतदेवतादिकमहदादिलक्षणं निन्दति । Himala इतरचातत्त्वं तत्तत्कुयुक्तिसमुपन्यासेन पुरस्करोति । ततस्तत्त्वेतरनिन्दनादिदोषाद् भवान्तरेऽप्यसत्प्रवृत्तिरनुबन्धयुक्तव स्यादिति ।।४४६॥ ॥४७४॥ उम्मत्तस्सव तो तस्सुवलंमा जहित्थरूवात्ति । मिच्छोदयतो तो चिय भणियमिणं भावगहरवं ॥४४७॥ उन्मत्तस्येव मद्यपानपराधीनमनसो मनुजस्येव विज्ञेयस्तस्य मिथ्यादृष्टरुपलम्भो वस्तुबोधरूपो यदृच्छारूपः स्वविकल्पमात्रसंघटित इति । कुत इत्याह-मिथ्यात्वोदयाद् मिथ्यात्वमोहनीयकर्मविपाकात् । तथा हि-पीतमद्यो मदावेशात किंकरमपि राजीयति, राजनमपि किंकरोयति, तथोदीर्णमिथ्यात्वो जीव: सद्भूतमपि वस्तु अतत्त्वरूपतया व्यवहरति, असद्भूतमपि तत्त्वतयेति । अत एव यदृच्छोपलम्भाद् भणितमिदं मिथ्यात्वं भावग्रहरूपं पारमार्थिकग्रहस्वभावम्, इतरग्रहेभ्यः पिशाचादिरूपेभ्योऽस्य. महानर्थप्रसाधकत्वात् ॥४४७॥ णाणस्स फलं विरती पावे पुन्नम्मि तह पवित्तीओ । जोगत्तादिअणुगया भावेण ण सा अओऽण्णाणं ॥४४८॥ ज्ञानस्य वस्तुबोधस्य फलं कार्य विरतिरुपरमः । क्वेत्याह-पापे प्राणातिपातादिरूपे कुकृत्ये, पुण्ये पवित्रे स्वाध्यायध्यानतपश्चरणादौ कृत्यविशेषे, तथेति समुच्चये, प्रवृत्तिस्तु प्रवर्तनमेव या सम्पद्यते सापि ज्ञानफलम् । कीदृशीत्याह-योग्यव त्वाद्यनुगता योग्यत्वेन योग्यतारूपेण, आदिशब्दाद् द्रव्यक्षत्रकालभावत्वानुकूल्येन चानुगता सम्बद्धा। ततो भावेन भावार्थ
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy