SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ।।४७३।। य एवं पिण्डो भृदः सम्बन्धी स एव घट:, इत्यायातं मृद्रव्यस्योभयावस्थानुयायित्वम्, तिलतुषत्रिभागमात्रमपि स्वरूपभेदाभावात् । न च वक्तव्यमेकाकारेऽपि द्रव्ये पिण्डो घटश्वेत्यवस्थाभेदाश्रयेाऽसौ व्यवहारो लोके न प्रवर्त्यत इति, अवस्थातुरभेदे तन्निबन्धनानामप्यभेदप्राप्तेः कारणभेदपूर्वकत्वात् कार्यभेदस्य । यथोक्तम् - "अयमेव भेदा भेदहेतुर्वा यद् विरुद्धधर्म्माध्यासः कारणभेदश्व" इति । अनित्यवादे चैकान्तक्षणक्षयित्वलक्षणे पुरुषाद् विहितदेवभवप्राप्तिप्रायोग्यपुण्यकर्म्मणः सकाशात् मरणानन्तरं देवभवप्राप्तावन्य एकान्तेनैव विलक्षणो देव इत्यापद्यते । अयमभिप्रायः - - यथा समुपार्जितसुकृताद् मनुष्याद् नारकतयोत्पन्नो जीव: सर्वथाऽन्य एव तथा तद्मरणानन्तरं देवतयोत्पत्तावपि निरम्वयोत्पादस्याभयत्रापि समानत्वात् न चैतद् युज्यते, अकृताभ्यागमकृतनाशदोषप्रसङ्गात् । एवं च नित्यवादे य एव पिण्डः स एव घटो, य एव च घटः स एव पिण्ड इति न्यायात् सदसतोरवस्थयोरविशेषः । अनित्यवादेऽपि पुरुषादन्यो देवो देवाच पुरुष इति । ततो यथा पुरुषस्य विद्यमानताकाले कश्विद्देवतयोत्पन्न एकान्तेनैवाभ्यस्तथा तन्मरणानन्तरमुत्पन्नोऽपि देवोऽन्य एव । ततः पुरुषसत्त्वकालेऽसत्त्वकाले च देवतयोत्पन्नो जन्तुरविशिष्ट एवेति यो न्यायस्तस्मात् सदसतोरविशेष इति ॥ ४४५ । । भवेत्यादि । भवहेतुः संसारनिबन्धनं ज्ञानं शास्त्राभ्यासादिजन्यो बोध एतस्य मिथ्यादृष्टेः । कथमित्याह - प्रायशो बाहुल्येनासत्प्रवृत्तिभावेन विपर्यस्तचेष्टाकारणत्वात् तस्य । यदिह प्रायशोग्रहणं तद्यथाप्रवृत्तकरणच रमभागभाजां संनिहितग्रन्थिभेदानामत्यन्तजीर्णमिथ्यात्वज्वराणां केषाञ्चिद् दुःखितदयागुणवद्वेषसमुचिताचाररूपप्रवृत्तिसाराणां सुन्दर प्रवृत्तिभावेन ।।४७३।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy