________________
रज्ञानस्व
उपदेशपदः सदसतोरविशेषणाद् मिथ्यादृष्टेरज्ञानमित्युत्तरेण योगः । मिथ्यादृष्टिहि यदस्ति तत् सर्वथाऽस्त्येवेति निविशेषणं वदति। शमिथ्यादृष्टे
एवं नास्तीत्यपि वाच्यम् । न चैवं वस्तुस्वरूपमस्ति, सर्वाभावनां स्वरूपेण सत्त्वात् असत्त्वमपि विवक्षितपर्यायापेक्षयव, न पुनः सर्वानपि पर्यायानपेक्ष्य, पर्यायविशेषापेक्षयाऽसत्त्वविवक्षाकालेऽपि घटादेः सत्त्वाभ्युपगमात् तथा, 'भवहेउत्ति
रूपम्. भावप्रधानत्वेन निर्देशस्य, भवहेतुत्वात्, संसारकारणत्वात्, मिथ्यात्वादीनां कर्मबन्धहेतूनां विपरीतज्ञानरूपत्वेन प्रवृत्तेः । ॥४७२। तथा, यदृच्छया स्वेच्छारूपयोपलम्भात् सर्वभावानामवबोधात्, न पुनः सम्यग्दृष्टेरिव सर्वविद्वचनपारतंत्र्यात् । तथा,
ज्ञानफलाभावात् । ज्ञानस्य हि फल विरतिः । सा च ज्ञानाऽभ्युपगमयतनासु सतीषु सम्पद्यते । मिथ्यादृष्टस्तु विपर्यस्तबोधोपहतत्वेन ज्ञानस्यैव तावदसम्भवात् कुतोऽभ्युपगमयतनासम्भवः ? न च स्वकार्यमकुर्वत् कारणं कारणतया विपश्चितो निश्चिन्वन्ति । पठन्ति चात्र-"यदेवार्थक्रियाकारि तदेव परमार्थसत् ।" इति । ततस्तादृशस्य ज्ञानफलस्याभावाद् | मिथ्यादृष्टेरुदीर्णमिथ्यात्वमोहस्य ज्ञानमपि शास्त्राभ्यासादिजन्यमज्ञानं वर्तते ॥४४४ ।
एनामेव गाथाचतुष्टयेन व्याचष्टे ;IPS एगंतणिच्चवाए अणिच्चवाए सदसदविसेसो। पिंडो घडोत्ति परिसावन्नो देवोत्ति णातातो ।।४४५।।
॥४७२।। भवहेउ णाणमेयस्स पायसोऽसप्पवित्तिभावेण । तह तवणुबंधओ चिय तत्तेतरणिदणादीतो ॥४४६।। ___ एकान्तनित्यवादे एकान्तेन स्याद्वादविपरीतरूपेण नित्यस्याप्रच्युतानुत्पन्नस्थिरकस्वभावस्यात्मादेरभ्युपगमे क्रियमाणे परैः सांख्यादिभिः, सदसदविशेषः प्राप्नोति, विवक्षितावस्थायाः सत्त्वकाले. च द्रव्यस्याविशेषोऽनानात्वमापद्यते । . ततो