SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ कुत इति चेदुच्यते; असदभिणिवेसवं सो णिओगओ ताण तत्तओ मोगो । सम्वत्थ तदुवधाया विसवारिय मेागतुल्लो त्ति ||४४२॥ असदभिनिवेशवान् वितथाभिनिविष्टः स मिध्यादृष्टिनियोगतो नियमेन तत्तस्माद् न तत्त्वतो भोगः स्त्र्यादिविषयव-' ||४७१ ।। स्तुगोचरः, सर्वत्र हेये उपादेये च वस्तुनि तदुपघातादसदभिनिवेशोपद्रवात् । विषधारित भागतुल्यः । यादृशो हि विषविकारविलीभूतचेतसः स्रक्चन्दनाङ्गनादिभोगस्तस्त्वतोऽभाग एव, एवं मिथ्यादृष्टेश्चक्रवत्र्त्यादिपदवीप्राप्तावपि विपर्यासवशाद् न कश्चिद् भागः । इतिर्वाक्यपरिसमाप्ती ||४४२ ॥ 225 एतदेव भावयति ; कत्थs ण णाणमेयस्स भावओ तम्मि असइ भागावि । अंधलयतुल्लभागा पुव्वायरिया तहा चाहु ||४४३ || कुत्रचिद् जीवादी वस्तुनि न नैव ज्ञानमवबोध एतस्य मिथ्यादृशो भावतः सम्यगुरूपतया वर्त्तते । ततस्तस्मिन् ज्ञानेऽसति भागोऽपि स्त्र्यादिवस्तुविषयोऽन्धलकभागतुल्यो यादृशोऽन्धपुरुषस्य प्रासादशय्यासनवनितादिभागोऽनुपलब्धरूपतत्त्वस्य न परमार्थतो भोगतां बिभत्ति, मिथ्यादृशोऽपि तथा प्रस्तुतभाग इति । एतदेव द्रढयन्नाह - पूर्वाचार्या जिन भद्रगणिक्षमाश्रमणपादास्तथा च तथैव यथैतद्वस्तु सिध्यति तथाऽऽहुरुक्तवन्तः ।।४४३॥ उक्तमेव दर्शयति ; - सदसदविसेसणओ भवहेउजहिच्छिओवलंभाओ । णाणफलाभावाओ मिच्छद्दिट्ठस्स अन्नाणं ||४४४॥ ।।४७१ ।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy