SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ र ॥४६३॥ ('एवं ओसहणायं भावेअध्वं निउणबुद्धीए । असमयसमयपओगा विहिसइपरिवालणाओ य ॥४३०॥ एवमुक्तवदौषधज्ञातं "मन्नइ जहोसहं खलु जत्तेण सया विहाणओ जुत्तं" इत्यादिग्रन्थोक्तं भावयितव्यं परिभावनीयमिति निपुणबुद्ध्या ऊहापोहसारमित्यर्थः । कथमित्याह-असमयसमयप्रयोगाद् असमयप्रयोगं समयप्रयोगं चाश्रित्यविधेः सदा परिपालनातश्च विधि सदा परिपालनं चोपेक्ष्येत्यर्थः ॥४३०।। एतदेव भावयति;-- होति अकालप्रयोगो निरत्थगो तहवगारपरओ य । हंदि हु सदोसहस्सवि नियमा लोगेवि सिद्धमिणं ॥४३॥ भवत्यकालप्रयोगोऽभिनवज्वरादावोषध्रप्रदानलक्षणो निरर्थको विवक्षितव्याध्युपशमं प्रत्यकिञ्चित्करः । तथेति समुच्चयाक्षेपे। अपकारपरकः रागोत्कोपकारितया समधिकबाधा विधायकः । च समुच्चये । हंदीति पूर्ववत् हुर्यस्मात् सदौषधस्यापि व्याधिनिवृत्ति प्रत्यवन्ध्यशक्तितया सतः सुन्दरस्याप्यौषधस्य नियमाद् निश्चयेन लोकेऽपि न केवलमायुर्वेदशाटेष प्रसिद्ध प्रतीतमिदमनन्त रोक्तमिति ॥४३१।। अथ दान्तिकतयोंपन्यस्तस्य संसाररोगिषु वचनौषध त्रयोगस्याकालं च निद्दिशन् घणेत्यादिगाथाद्वयमाहा-- घणमिच्छत्तो कालो एत्थ अकालो उ होति नायव्वो । कालो य अपुणबंधगपभिती धीरेहि निद्दिट्टो ॥४३२।। निच्छयओ पूण एसो विन्नेओ गंठिभेयकालो उ । एयम्मी विहिसतिवालणा हि आरोग्गमेयाओ ॥४३३॥ ___घनं महामेघावलुप्तसकलनक्षत्रादिप्रभाप्रसरभाद्रपदामावास्याश्यामामध्यभागसमुद्भ तान्धकारवन्निबिडं मिथ्यात्वं तत्त्व १ इयमपि मूलगाथा कुत्राप्यादर्शपुस्तके नोपलम्यते । टीकाक्षराव्युपजीव्य त्वत्र लिखिता । ॥४६३ ।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy