________________
र
॥४६३॥
('एवं ओसहणायं भावेअध्वं निउणबुद्धीए । असमयसमयपओगा विहिसइपरिवालणाओ य ॥४३०॥
एवमुक्तवदौषधज्ञातं "मन्नइ जहोसहं खलु जत्तेण सया विहाणओ जुत्तं" इत्यादिग्रन्थोक्तं भावयितव्यं परिभावनीयमिति निपुणबुद्ध्या ऊहापोहसारमित्यर्थः । कथमित्याह-असमयसमयप्रयोगाद् असमयप्रयोगं समयप्रयोगं चाश्रित्यविधेः सदा परिपालनातश्च विधि सदा परिपालनं चोपेक्ष्येत्यर्थः ॥४३०।। एतदेव भावयति;-- होति अकालप्रयोगो निरत्थगो तहवगारपरओ य । हंदि हु सदोसहस्सवि नियमा लोगेवि सिद्धमिणं ॥४३॥
भवत्यकालप्रयोगोऽभिनवज्वरादावोषध्रप्रदानलक्षणो निरर्थको विवक्षितव्याध्युपशमं प्रत्यकिञ्चित्करः । तथेति समुच्चयाक्षेपे। अपकारपरकः रागोत्कोपकारितया समधिकबाधा विधायकः । च समुच्चये । हंदीति पूर्ववत् हुर्यस्मात् सदौषधस्यापि व्याधिनिवृत्ति प्रत्यवन्ध्यशक्तितया सतः सुन्दरस्याप्यौषधस्य नियमाद् निश्चयेन लोकेऽपि न केवलमायुर्वेदशाटेष प्रसिद्ध प्रतीतमिदमनन्त रोक्तमिति ॥४३१।।
अथ दान्तिकतयोंपन्यस्तस्य संसाररोगिषु वचनौषध त्रयोगस्याकालं च निद्दिशन् घणेत्यादिगाथाद्वयमाहा-- घणमिच्छत्तो कालो एत्थ अकालो उ होति नायव्वो । कालो य अपुणबंधगपभिती धीरेहि निद्दिट्टो ॥४३२।। निच्छयओ पूण एसो विन्नेओ गंठिभेयकालो उ । एयम्मी विहिसतिवालणा हि आरोग्गमेयाओ ॥४३३॥ ___घनं महामेघावलुप्तसकलनक्षत्रादिप्रभाप्रसरभाद्रपदामावास्याश्यामामध्यभागसमुद्भ तान्धकारवन्निबिडं मिथ्यात्वं तत्त्व
१ इयमपि मूलगाथा कुत्राप्यादर्शपुस्तके नोपलम्यते । टीकाक्षराव्युपजीव्य त्वत्र लिखिता ।
॥४६३ ।