SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ।। ४६१।। संसारिको भवति, सम्यक्त्वादिगुणघातक मिथ्यात्वादिकम्र्मोपार्जनेन दूरं सन्मार्गपराङ्मुखस्य तत्त्रयोपस्थापनाचार णादिति ॥४२३॥३॥ अथ प्रस्तुतं सम्बन्धयन्नाह - स देवनामा साधुस्तस्मिन् संसारे तद्विपाकाच्छीतलविहारोपात्तकर्मोदयाद् हीनो जातिकुलादिभिः, दुःखितश्च शरीरदुःखोपनिपातैः प्रेषणककारी परगृहकर्मकरः सन् तथा विफलो निष्फलतामागतः क्रियादिः कायक्रियावचन चिन्तारूपो भावो व्यापारो यस्य स तथाप्रायो भूत्वा मन्दमतिहिताहितविवेकशून्यमतिः ।। ४२८ ।। ४ ।। क्षपयित्वा समुच्छेद्य तकं कुकर्म शीतलविहारोपात्तं जातः कौशाम्बीमाहनसुतः कौशाम्ब्यां पुरि ब्राह्मणसूनुरिति । विद्यावान् चतुर्दश विद्यास्थानपरपारगामी, परं अगुरुको राजभवनादिषु महाजनस्थानेषु क्वचिदप्यप्राप्तगौरवः समभूत् । ततश्चास्य चिन्तासमजनि निजविषयप्रवृत्तिगौरवगौचरा कथमहमनपराधोऽपि जनैरित्थमेवावज्ञातः कुतः । 'ओसरण 'त्ति तस्मिश्व समये कस्यचिदर्हतो भगवतस्तत्र समवसरणं समजनि । श्रुतधर्मस्य चास्य निष्क्रमणं व्रतमभूत्तदन्ते ।। ४२५॥५।। तत्र च लेाकावज्ञा । पृच्छा येथा भगवन्! कुतो निमित्तादहमवज्ञातो जातः । निमित्तकथने च शीतलविहाररूपस्य तो पुनर्निवेदने कृते परमसंवेगः समुदपादि । ततः सर्वत्र साधुसमाचारे उद्यतयोगः सेापयोगप्रवृत्ति: स बभूव । अन्यदा शक्रस्तुतिरुद्यतयोगविषया जाता । ततः 'देवहत्थिरिय'त्ति एकेन देवेन शक्रवचनमश्रद्दधाता हस्तीभूय ईर्यापथ ।।४६१।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy