SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ उपदेशपदः वेमाणियसुहमाणुससुद्धाचारपरिपालणाणिरओ । सत्तटुजम्ममज्यो चक्की होऊण संसिद्धो ॥४२८॥८॥ शीतलवि. महाग्रंथः हारिदेवदेवो नामानगारः साधुरेक आसीत्। कीदृश इत्याह-कर्मगुरुः प्रबलचारित्रमोहः शीतल: शिथिलो विहारेण साधु-साधनिद सामाचारीरूपेण । ततो निद्धधसो मूलगुणोत्तरगुणातिचाराभीरुः सन्, इत्यतोऽपराधाद् मृत्वा भ्रान्तः पर्यटितः संसारकान्तारे इति ॥४२१॥१॥ ।।४६०।। एतदेव भावयितुमाह-शीतलविहारत उक्तरूपात्, खलुक्यालंकारे, भगवदाशातना तीर्थकरलाघवानयनरूपा नियोगेन निश्चयेन सम्पद्यते । शीतलविहारेण हि तेषु तेषु प्रमादस्थानेषु समापद्यमानं साधुमालोक्य तथाविधलोकनूनमयमसमंजसरूपो व्यवहार एतच्छास्त्रकारैरेव निरूपित इति मनसि सम्प्रधार्य परिभावयन् भगवति जिने भृशमवज्ञाकारकस्तानि तान्याशातनापदानि समाचरति, इत्यतः शीतलविहारिण: साधोः स्वयमेवाज्ञोल्लंघनहेतुभावाद् नियतमेव भगवदाशातना जायते । ततो भगवदाशातनातो भवः संसारोऽनन्तोऽपरिमाणः क्लेशबहुलः शारीरमानसबाधाभिभूतो भवति यतो भणितमागमे ।।४२२॥२॥ व तदेव दर्शयति-तीर्थकरप्रवचनश्रुतं तत्र तीर्थकरश्चतुर्वर्णश्रीश्रमणसंघप्रसूतिहेतुः पुरुषविशेषो वृषभादिः, प्रवक्ति o वस्तुतत्त्वमिति प्रवचनं संघः, श्रुतं द्वादशाङ्गम, आचार्य युगप्रधानं, गणधरं तीर्थकरशिष्यप्रधानशिष्यरूपं, महद्धिक 8 वैक्रीयवादादिलब्धिमन्तमाशातयंस्तदुत्प्रेक्षितदोषोद्घोषणेनानुचिताचरणेन वाऽवज्ञास्थानमानयन् बहुशोऽनेकधा अनन्त
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy