SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ।।४५७ ।। अथ यद् द्रव्यद्वैविध्याद् द्विविधं विनाशनमुक्तं, तदेव दर्शयति ; -- जोग्गं अतीयभावं मूलुत्तरभावओ अहव कटुं । जाणाहि दुविहमेयं सपक्खपरपक्खमाइ च ।।४१६ ।। योग्यं चैत्यगृहनिष्पत्तौ समुचितमेकं द्वितीयं तु अतीतभावं चैत्यगृहनिष्पत्तिमपेक्ष्य समुत्तीर्णयेाग्यतापर्यायं लग्नोत्पाटितमित्यर्थः । मूलोत्तरभावतो वा काष्ठमुपलक्षणत्वाद् उपलेष्टकादि वा ग्राह्यं जानीहि द्विविधभेदं विनाशनीयम् । इत्थं इह मूलभावापन्नं स्तम्भकुम्भिकापट्टादियोग्यं काष्ठदलम्, उत्तरभावापन्नं तु पीठप्रभृत्युपर्याच्छादकतया प्रवृत्तम् । विनाशनीयद्वैविध्याद् विनाशनं द्विविधमुक्तम् । सम्प्रति विनाशकभेदात्तदाह-स्वपक्षपरपक्षादि वा । स्वपक्ष: साधुश्रावकादिरूप:, परपक्षस्तु मिध्यादृष्टिलक्षणो यश्चैत्यद्रव्यविनाशकः, आदिशब्दाद् मिध्यादृष्टिभेदा एव गृहस्थाः पाखण्डिनश्च चैत्यद्रव्यविनाशका गृह्यन्ते । ततोऽयमभिप्रायः - याग्यातीतभेदाद् मूलोत्तरभेदात् स्वपक्षपरपक्षगतयोर्गृहस्थपाखण्डिरूपयोर्वा विनाशकयोर्भेदात् प्रागुक्तं तद्द्द्रव्यविनाशनं द्विविधभेदमिति ॥ ४१६|| अथ चैत्यद्रव्यरक्षाफलमभिधातुमाह; - forearmबुद्धिकरं पभावगं णाणदंसणगुणाणं । रक्खंतो जिणदव्वं परित्तसंसारिओ होइ ।।४१७॥ जिनप्रवचनवृद्धिकरं भगवदर्हदुक्तशासनोन्नतिसम्पादकम्, अत एव ( प्रभावकं ) विभावनं विस्तारहेतुः । केषामित्याह ज्ञानदर्शनगुणानाम् । तत्र ज्ञानगुणा वाचना- प्रच्छना - परावर्त्तना - अनुप्रेक्षाधर्मकथालक्षणाः, दर्शनगुणाश्च सम्यक्त्वहेतवो जिनयात्रादिमहामहरूपाः रक्षस्त्रायमाणो जिनद्रव्यं निरूपितरूपं, साधुः श्रावको वा परित्तसंसारिकः परिमितभवभ्रमण ।।४५७ ।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy