SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ उपदेशपदः महााग्रंथः ।।४५६॥ चेइयदच्वं साहारणं च जो दुहति मोहियमतीओ । धम्म व सो न याणति अहवा बद्धाउओ पुग्धि ॥४१४।। चैत्यसाचंत्यद्रव्यं चैत्यभवनोपयोगि धनधान्यादि काष्ठपाषाणादि च, तथा साधारणं च द्रव्यं, तथाविधव्यसनप्राप्ती शेषद्र धारणद्र व्यविनाव्यान्तराभावे जिनभवनजिनबिम्बचतुर्विधश्रमणसंघजिनागमलेखनादिषु धर्मकृत्येषु सीदत्सु सत्सु यदुपष्टम्भकत्वमानी शकस्ययते, तत्र यो द्रुह्यति विनाशयति । कीदृशः सन्नित्याह-मोहितमतिको लोभातिरेकेण मोहमानीता मोहितामतिरस्येति मिथ्या. समासः धर्म वा जिनप्रणीतं स न जानाति । अनेन च तस्य मिथ्याहृष्टित्वमुक्तम् । अथवा, जानन्नपि किञ्चिद् धर्म बद्धायुष्को नरकादिदुर्गतौ पूर्व चैत्यद्रव्यादिचिन्ताकालात् प्राग् इति ॥४१४॥ तथा-- चेइयदव्बविणासे तद्दव्वविणासणे दुविहमेए । साहू उवेक्खमाणो अणंतसंसारिओ भणिओ ॥४१५।। इह चैत्यद्रव्यं क्षेत्रहिरण्यग्रामवनवास्त्वादिरूपं तत्तत्समयवशेन चैत्योपयोगितया सम्पन्नं तस्य विनाशे चिन्तानियुक्तः पुरुषः सम्यगप्रतिजागर्यमाणस्य स्त्रत एव परिभ्रंशे सम्पद्यमाने, तथा तद्रव्यविनाशने चैत्यद्रव्यविलुण्टने परैः क्रियमाणे । कीदृशे इत्याह-द्विविधभेदे वक्ष्यमाणविनाशनीयद्विविधवस्तुविषयत्वेन द्विप्रकारे । साधुः सर्वसावधव्यापारपरामुखोऽपि यतिरुपेक्षमाणो माध्यस्थ्यमवलम्बमानोऽनन्तसंसारिकोऽपरिमाणभवभ्रमणो भवति, सर्पज्ञाज्ञोल्लंघनात् । उक्तं ||४५६।। च पञ्चकल्पभाष्ये, यथा--"चोइए चेइयाणं खेत्तहिरण्णाई गामगावाई । मग्गंतस्स हु जइणो तिगरणसुद्धी कहं नु भवे? ||१।। भण्णइ एत्थ विभासा जो एयाई सयं विमग्गेज्जा । न हु तस्स होइ सुद्धी अह कोइ हरेज्ज एयाई ॥२॥ सम्वत्थामेण तहि संघेणं होइ लग्गियध्वं तु । सचरित्तचरित्तीणं एवं सम्वेसि सामन्नं ॥३॥” इति ॥४१५॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy