SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ लशेषापराधावरोधो दृश्यः, कुर्नन्ति विदधति । यदवाप्सरोग्रहणं तत् तासां हासक्रीडादिस्थानत्वेन ताभिः सह तेषां Kा हासादिपरिहारस्य दुष्करत्वख्यापनार्थमिति ॥४१॥९॥ श इत्येवमुक्तनील्या संकाशजीवो महानुभावः समुद्घटितप्रशस्तसामर्थ्यः सर्वत्रापीहलोकफलेषु परलोकफलेषु च कृत्येष्व॥४५५॥ विधिभावपरित्यागेनानुचितप्रवृत्तिनिरोधरूपेण चरित्वा निषेव्य विशुद्धधर्मं श्रुतचारित्रलक्षणमस्खलिताराधको निर्वाo णस्य सञ्जातः । यदत्र साधुप्रद्वेषिणः क्षुनकजीवस्य नरकप्रवेशेनैकेन्द्रियेषु कायस्थितिवासवशेन चानन्तभवभ्रमणरूपः IN संसार उक्तः, संकाशश्रावकजीवस्य तु "संखेज्जे हिंडिकण भवगहणे" इतिवचनात् संख्यातभवग्रहणरूप एव । तत्रायम भिप्रायः-प्रमाददोषादेव चैत्यद्रव्योपयोगः संकाशस्य संवृत्तः, इति नासो नरकप्रवेशेन तद्दोषवशोद्भनं कर्मानुभूतवान्, किन्तु कुमानुषत्वतिर्यस्वभवेषु तृष्णाबुभुक्षाघातनवाहनाद्यधिसंहनद्वारेण । इतरस्त्वाकुट्टिकया सनमपि हन्तुमुपस्थित | इत्यत्यन्तदारुणपरिणामाद् नरकादिप्रवेशफलमनन्तसंसारावहं कर्म समुपाजितवान् । इत्यनयोरयं संसारभ्रमणविशेषः ॥४१२॥१०॥ समाप्तं संकाशश्रावकज्ञातम् ।। एतोच्चिय भणियमिणं पुवायरिएहि एत्थ बत्थुम्मि । अन्नयवतिरेगगयं परिसुद्धं सुद्धभावेहि । ४१३।। यत एव चैत्यद्रव्योपयोगाऽनर्थफलोऽत एव हेतोर्भणितमिदं वक्ष्यमाणं पूर्वाचार्यरत्र चैत्यद्रव्योपयोगानर्थचिन्तालक्षराणवस्तुनि चिन्तयितुमधिकृतेऽन्वयव्यतिरेकगतमन्वयेनास्मिन् विहिते इदं स्यादेनलक्षणेन व्यतिरेकेण चैतद्विपरीतेन युतं परिशुद्ध स्फुटरूपमेव शुद्धभावैरज्ञानादिदोषोपघातरहितमनोभिः ॥४१३॥ भणितमेव दर्शयति;-- . ॥४५५॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy