________________
उपदेशपदः महााग्रंथः
संकाशश्रावकह हान्तः
॥४५४॥
ततः शुभभावप्रवृत्तितो लाभान्तरायापायहेतोः शुभस्य पूर्वोक्ताभिग्रहलक्षणस्य भावस्य प्रवृत्तरुद्भवात् प्रक्षीयमाणक्लिष्टकर्मणः सम्प्राप्तिर्धनधान्यादिलाभरूपा जज्ञे । त्यक्तमुर्छस्य चाभिग्रहे प्रागुक्त निश्चलता स्थैर्यलक्षणा सम्पन्ना । कालेन च भूयसो द्रव्यस्योपचये सम्पन्ने सति परद्रव्यसाहाय्यनिरपेक्षत्वेन 'चेईहरकारावण'त्ति तस्यामेव तगरायां चैत्यगृहकारापणं विहितं । तत्र चैत्यगृहे सदा सर्वकाल भोगपरिशुद्धिः चैत्यगृहासेवननिर्मलता कृता अभोगपरिहारेण ॥ ४०९ ॥७॥ ____अभागमेव दर्शयति-निष्ठीवनादिकरणमिह निष्ठीवनं मुखश्लेष्मपरित्यागः, आदिशब्दाद् मूत्रपुरीषताम्बूलकर्णनासिकादिमलप्रोज्झनग्रहः । असत्कथा स्त्रीभक्तचोरजनपदादिवृत्तान्त निवेदनलक्षणा । अनुचितासनादि चानुचितमासनं गुरुजनासनापेक्षयोचं समं वा, आदिशब्दात् पर्गस्तिकादिबन्धग्रहः । एतत्स, किमित्याह-आयतने जिनगृहेऽभोगो वर्त्तते । इह नञ् कुत्सार्थः, यथात्र-"जह दुव्वयणमवयणं कुच्छियसीलं असीलमसईए। भण्णइ तह णाणंपि हु मिच्छद्दिहिस्स अण्णाणं ॥१॥” इति । ततः कुत्सितो भोगश्चैत्यगृहोपजीवनमभोगः, चैत्याशातनाफलत्वेन तस्य दुर्गतिहेतुत्वात् । अत्र भोगपरिशुद्धौ देवा भवनपत्यादय उदाहरणम् ॥४१०।।८।। . एतदेव भावयति-देवेत्यादि । देवगृहके नन्दीश्वगदिगतचैत्यभवनरूपे देवा जिनजन्ममहिमादिषु सन्तः विषयविषमोहिता अपि दुष्टचारित्रमोहोदयाद् न नैव कदाचित् कस्यामपि वेलायामप्सरोभिरपि स्वप्राणाधिकप्रेमपदप्राप्ताभिः समं सहासखेलाद्यपि, इह हासः प्रतीत एव, खेला क्रीडा, आदिशब्दाच्चित्रसूचीवचनग्रहः, अपिशब्दाच्च संभोगादिस्थू