________________
उपदेशपद महाग्रंथ
।।४५८ ।। ४
भाग् भवतीति । तथा हि- जिनद्रव्ये रक्षिते सति तद्विनियोगेन चैत्यकार्येषु प्रसभर्मुत्सर्पत्सु भविनो भव्याः समुद्गतोदग्रहर्षा निर्वाणावन्ध्यकारणबोधिबीजादिगुणभाजेो भवन्तीति । तथा, चैत्यश्रयेण संविग्नगीतार्थसाधुभिरनवरतं सिद्धान्तव्याख्यानादिभिस्तथा तथा प्रपञ्च्यमानैः सम्यग्ज्ञानगुणवृद्धिः सम्यग्दर्शनगुणवृद्धिश्व सम्पद्यते । इति चैत्यद्रव्यरक्षाकारिणो मोक्षमार्गानुकूलस्य प्रतिक्षणं मिथ्यात्वादिदोषोच्छेदस्य युज्यत एव परीत्तसंसारिकत्वमिति ॥ ४१७ ॥
अथ चैत्यद्रव्यवृद्धिकरस्य फलमाह ; -
furvarवुद्धिकरं पभावगं णाणबंसणगुणाणं । वतो जिणदव्वं तित्थगरतं लहह जोवो ॥ ४१८ ।
पूर्वार्द्धव्याख्या पूर्ववत् । वर्द्धयन् अपूर्वा पूर्वद्रव्यप्रक्षेपेण वृद्धि नयन् जिनद्रव्यं, तीर्थकरत्वं चतुर्वर्णश्रीश्रमणसंघकर्तृस्वलक्षणं लभते जीवः ॥ ४१८ ||
asकुलगणसंघे उवयारं कुणइ जो अणासंसी । पत्तेयबुद्ध गणहर तित्थयरो वा तओ होइ ।। ४१९ ।।
चैत्यं च कुलं च गणश्चेति द्वंद्वैकत्ववद्भावश्चैत्यकुलगणसंघं तत्र विषये उपकारमुपष्टंभं करोति यः प्राणी, अनाशंसी ऐहिकपारलौकिकफलाभिलाषविकलः सन् । किमित्याह 'पत्तेयबुह 'त्ति प्रत्येकबुद्धो बाह्यवृषभादिदर्शनसापेक्ष दीक्षालाभ:, 'गणहर'त्ति गणधरस्तीर्थकरशिष्यो मातृकापदत्रयोपलंभानन्तरं समुद्घाटितसमस्तश्रुतोपयेोगः तीर्थंकरो जिनपतिः, वा शब्दो विकल्पार्थः, तक चैत्याद्य प्रकारको जीवो भवति । इह चैत्यं प्रतीतरूपमेव, कुलं चान्द्रनागेन्द्रादि, गणत्रयाणां कुलानां समानसामाचारकाणामत एव परस्परसापेक्षाणां समवायः, संघस्तु साधुसाध्वीश्रावकश्राविका
विनाशन द्वैविध्यम् चैत्यद्र०रक्षणफ
लख.
।।४५८ ।।