________________
उपदेशपदः महाग्रंथः
संकाशश्रावकहष्टान्तः
तण्हाछुहाभिमूओ संखेज्जे हिंडिऊण भवगहणे । घायण-वहण-चुन्नग-वियणाओ पाविउं बहुसो ॥४०४।।२।। दारिद्दकुलुप्पत्ति दरिद्दभ वं च पाविउं बहुसो। बहुजणधिक्कारं तह मणुएसुवि गरहणिज्जं तु ॥४०५।।३।। तगराए इन्भसुओ जाओ तक्कम्मसेसयाए उ । दारिद्दमसंपत्ती पुणो पुणो चित्तनिव्वेओ ।।४०६॥४॥ कैवलिजोगे पुच्छा कहणे बोही तहेव संवेगो। कि एत्थमुचियमिहि चेइयदव्वस्स बुड्डित्ति ।।४०७।।५।। गासच्छादणमेत्तं मोत्तुं ज किंचि मज्झ तं सव्वं । चेतियदव्वं यं अभिग्गहो जावजीवंति ॥४०८।।६।। सुहभावपविसीओ संपत्तीभिग्गहम्मि निच्चलया। चेतोहरकारावण तत्थ सया भोगपरिसुद्धी ।।४०९।।७।। निट्टीवणाइकरणं असक्कहा अणुचियासणादी य । आयतणम्मि अभोगो एत्थं देवा उयाहरणं ॥४१०।।८।। देवहरपमि देवा विसयविसचिमोहियावि न कयाइ । अच्छरसाहिपि समं हासखेडाइवि करेति ।।४११।।९।। इय सो महाणुभावो सव्वत्थवि अविहिभावचागेण । चरियं विसुद्धधम्म अक्खलियाराहगो जाओ ॥४१२॥१०॥
इह संकाशो नाम श्रावकः स्वभावादेव भववैराग्यवान यथोदितश्रावकसमाचारसारव्यवहारः 'गधिलावइ'त्ति गन्धिलावत्यां पुरि समस्ति स्म । स च पाक्रावतारे चैत्ये प्रशरतचित्तःसंश्चिन्तां चकार । अन्यदा च कथमपि गृहव्याक्षेपादिकारणश्चैत्यद्रव्योपयोगी देवद्रव्योपजीवकः प्रमादतोऽज्ञानसंशयविपर्यासादिरूपात्संजातः सन्ननालोचिताप्रतिक्रान्तो मरणमाप ततः संसारे ॥४०३।।१॥
तृष्णाक्षुधाभिभूतः सन् संख्यातानि हिण्डित्वा भवग्रहणानि । तेषु च घातनेन शस्त्रादिभिः, वाहनेन पृष्ठकण्ठभा
I४५२॥