SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ उपदेशपदा नम् । मृतस्य च नरकेषु सप्तसु रत्नप्रभापृथिवीप्रभृतीषु उपपातो जन्म च बभूव । कुत्सिततिर्यगभ्यः "अस्सप्णी IX रुद्रक्षुल्लकमहाग्रंथ पढम" इत्यादिग्रन्थोक्तेभ्यः सकाशात्, कीदृशेभ्यः, तथा तथा दाहवाहबन्धनोत्कर्त्तनादिभिः प्रकारैर्दुःखप्रचुरेभ्यः निदर्शनम् ॥ ३९६ ।। २ ।। एकेन्द्रियेषु पृथिवीकायिकादिषु प्रायो बहून् वारान कायस्थितिरसंख्योत्सप्पिण्यवसप्पिण्यादिरूपा तस्य समभूत् ॥४५०11 ॥३९७॥३॥ - बर्बरा बर्बरकुलवासिनो म्लेच्छाः, पुलिन्दा नाहलाः पर्वताश्रयवासिनः तरुपत्रप्रावरणा म्लेच्छा एव, चण्डालचर्मकाररजकदासभृतकास्तु प्रतीतरूपा एव, ततस्तेषु । तदनन्तरं चूर्णपुरे श्रेष्ठिसुतः समुत्पन्नः । तरुपत्रप्रावरणम्लेच्छादिजन्मसु तत्कर्मनिष्ठापनं साधुप्रद्वेषप्रत्ययोपार्जितं लाभान्तरायदौर्भाग्यादिकर्मानुबन्धव्यवच्छेदः संजात इति ।। ३९८ ॥ ४॥ व तत्र च जन्मनि तीर्थकरस्य भगवतः कस्यचिद् योगे पृच्छा पूर्वजन्मवृत्तान्तविषया तेन कृता । तदनु कथने भग वता, सम्बोधिः पुनर्बोधिलाभरूपः समुद्घटितः । जातवैराग्यश्च पप्रच्छ-किमिह साधुप्रद्वेषापराधे प्रायश्चित्तमुक्तरूपं विधेयम् । भगवानाह-तबहुमानस्तेषां साधूनामात्मापेक्षया बहुत्वेन मननं प्रायश्चित्तमिति । ततः पञ्चशतवन्दनाभिग्रहः पञ्चानां साधुशतानां प्रतिदिवसं वन्दनार्थोऽभिग्रहो गृहीतो विनयेन साधुविषये कर्त्तव्य इति ॥३९९॥५॥ कथमप्यसम्प्राप्तावभिग्रहस्य 'अभुंज'त्ति तद्दिनेऽनपानपरित्यागस्तरय जायते। एवं चासौ स्थिरप्रतिज्ञः प्रायेणानुपजी
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy