________________
उपदेशपदः श्चित् तथाविधभव्यत्वपरिपाकाभावात् स्खलितेऽपि निर्वाणपुरप्रापकसमाचारस्य खण्डनेऽपि जाते, अपगमे व्यवच्छेदे । शुद्धज्ञामहाग्रंथः । EX तस्य स्खलितस्य सति, तथा प्रागिव एतद्योगादेव शुद्धाज्ञायोगरूपात्, 'हंदीति' पूर्ववत्, स्वकार्ये निर्वाणपुरपथप्रवृ
योगास्व
कार्य संसित्तिरूपे प्रावतिषत प्रवृत्तवन्त इति ॥३९३॥ सानेव दर्शयति ;
द्धिस्यापसाहुपदोसी खुद्दो चेतियदव्वोवओगि संकासो । सीयलविहारिदेवो एमाई एत्थुदाहरणा ॥३९४।।
नम् ॥४४८॥
o साधुप्रद्वेषी क्षुल्लको लघुसाधुरूपः चैत्यद्रव्योपयोगी संकाशः शीतलविहारी देवः । एवमादीन्यत्र प्रस्तुते उदाहरणानि ज्ञातव्यानि । आदिशब्दाद मरीचि-कृष्ण- ब्रह्मदत्तादिजीवा आज्ञाविघटनानन्तरघटितघटिष्यमाणशुद्धाज्ञायोगा गृह्यन्ते ।३९४।
. उदाहरणाभ्येवानुक्रमेण भावयन् रुद्रोदाहरणमेवाश्रित्य गाथाष्टकेनाह;-- रुद्दो सिक्खवणाए साहुपओसी विसम्मि सादेव्वं । आलुगहत्थे साहण देवयकहणाए निच्छूढो ॥३९५।१।। उन्निक्खमणं वाही मरणं नरगेसु सत्तसुववातो । कुच्छियतिरिएहितो तहा तहा दुक्खपउरेहिं ॥३९६।।२॥ एगिदिएसु पायं कायठिती तह ततो उ उव्वट्टे । सव्वस्स चेव पेसो ठाणेसु इमेसु उववन्नो ॥३९७॥३॥ बव्वरपुलिंदचंडाल-चम्मगररयगदासभियगेसु । चुन्नउरे सेट्ठिसुओ एत्तो तकम्मनिट्ठवणं ॥३९८।४।।
॥४४८॥ तित्थयर जोगपुच्छा कहणे संबोहि किमिह पच्छितं । तब्बहुमाणो पंचसयवंदणाभिग्गहो विणए ॥३९९।।५।। कहवि असंपत्तीए अभुंज छम्मास काल बंभसुरो । तित्थवरभत्ति चवणं चंपाए चंदरायसुओ ॥४००॥६॥ बालस्स साहूदसण पीती सरणमधिती य तविरहे । पियसाह नाम बद्धण- पवज्जाभिग्गहग्गहणं ॥४०१॥७॥
जबबबबबबबर