SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ उपदेशपदः श्चित् तथाविधभव्यत्वपरिपाकाभावात् स्खलितेऽपि निर्वाणपुरप्रापकसमाचारस्य खण्डनेऽपि जाते, अपगमे व्यवच्छेदे । शुद्धज्ञामहाग्रंथः । EX तस्य स्खलितस्य सति, तथा प्रागिव एतद्योगादेव शुद्धाज्ञायोगरूपात्, 'हंदीति' पूर्ववत्, स्वकार्ये निर्वाणपुरपथप्रवृ योगास्व कार्य संसित्तिरूपे प्रावतिषत प्रवृत्तवन्त इति ॥३९३॥ सानेव दर्शयति ; द्धिस्यापसाहुपदोसी खुद्दो चेतियदव्वोवओगि संकासो । सीयलविहारिदेवो एमाई एत्थुदाहरणा ॥३९४।। नम् ॥४४८॥ o साधुप्रद्वेषी क्षुल्लको लघुसाधुरूपः चैत्यद्रव्योपयोगी संकाशः शीतलविहारी देवः । एवमादीन्यत्र प्रस्तुते उदाहरणानि ज्ञातव्यानि । आदिशब्दाद मरीचि-कृष्ण- ब्रह्मदत्तादिजीवा आज्ञाविघटनानन्तरघटितघटिष्यमाणशुद्धाज्ञायोगा गृह्यन्ते ।३९४। . उदाहरणाभ्येवानुक्रमेण भावयन् रुद्रोदाहरणमेवाश्रित्य गाथाष्टकेनाह;-- रुद्दो सिक्खवणाए साहुपओसी विसम्मि सादेव्वं । आलुगहत्थे साहण देवयकहणाए निच्छूढो ॥३९५।१।। उन्निक्खमणं वाही मरणं नरगेसु सत्तसुववातो । कुच्छियतिरिएहितो तहा तहा दुक्खपउरेहिं ॥३९६।।२॥ एगिदिएसु पायं कायठिती तह ततो उ उव्वट्टे । सव्वस्स चेव पेसो ठाणेसु इमेसु उववन्नो ॥३९७॥३॥ बव्वरपुलिंदचंडाल-चम्मगररयगदासभियगेसु । चुन्नउरे सेट्ठिसुओ एत्तो तकम्मनिट्ठवणं ॥३९८।४।। ॥४४८॥ तित्थयर जोगपुच्छा कहणे संबोहि किमिह पच्छितं । तब्बहुमाणो पंचसयवंदणाभिग्गहो विणए ॥३९९।।५।। कहवि असंपत्तीए अभुंज छम्मास काल बंभसुरो । तित्थवरभत्ति चवणं चंपाए चंदरायसुओ ॥४००॥६॥ बालस्स साहूदसण पीती सरणमधिती य तविरहे । पियसाह नाम बद्धण- पवज्जाभिग्गहग्गहणं ॥४०१॥७॥ जबबबबबबबर
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy