________________
कवलस्व
उपदेश पदाः भव्यत्वेन तथाचित्ररूपतया आक्षेपात् समाकर्षणात् पुरुषकारस्य । स पुरुषकारः अन्यथा भव्यत्वाक्षेपमन्तरेणाकारणो महानथ निर्हेतुको न नैव भवेत्, नित्यं सत्त्वादिप्रसगात् ॥१००२।। एवं च सति यदन्यदपि सिद्धं तदाह;
भाववादः उवएससफलयावि य एवं इहरा न जुज्जति ततेोवि । तह तेण अणक्खित्तो सहाववादो बला एति ॥१००३।।
उपदेशसफलतापि च उपदेशस्यापुनर्बन्धकादिधर्माधिकारिसमुचितस्य तत्तच्छास्त्रनिरूपितस्य सफलता तत्तदनाभोगनिवर्त्तनरूपा, किं पुनः प्रागुक्तपुरुषकाराद्याक्षेप इत्यपिशब्दार्थः, एवं तथाभव्यत्वस्यैवापेक्ष्यत्वे घटते, (नान्यथा)। तकोऽप्युपदेशोऽपि किं पुनः पुरुषकार इत्यपिशब्दार्थः, तथेति समुच्चये, चित्रभव्यत्वानभ्युपगमे सति तेन च तथाभव्यत्वेनानाक्षिप्तोऽनालीढ एकाकार इत्यर्थः, स्वभाववादा वक्ष्यमाणरूपा बलाद्य क्तिसामर्थ्यादेति प्रसज्यते, तथाभव्यत्वरूपस्तु स्वभाववादो न बाधाकरः ॥१००३।। केवलस्वभाववादमेव दर्शयति;
को कुवलयाण गंधं करेइ महुरत्तणं च उच्छृणं । वहरत्थीण य लीलं विणयं च कुलप्पसूयाणं? ॥१००४॥ शिश कः कुवलयानां जलजविशेषाणां गन्धं सौरभं करोति, मधुरत्वं च माधुर्यलक्षणमिक्षूणां, बरहस्तिनां च जात्यस्तम्बेर| माणां लीलां गमनसौन्दर्यरूपां, विनयं च सर्वार्थेषचितप्रवृत्तिरूपं . कुलप्रसूतानामिक्ष्वाक्वादिनिर्मलकुलसमुद्भवानां पुरु- In८१४||
षाणाम् ? किं तु स्वभाव एव नान्यः कालादिः । अन्यत्राप्युक्तम्-"कः कण्टकानां प्रकरोति तक्ष्ण्यं, विचित्रभावं मृग४ पक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नः ? ॥१॥" ॥१०॥
अथ प्रस्तुतं तथाभव्यत्वमेवाश्रित्याह;--