SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ।।८११॥ दर्शनमभूत् ।।९९३।। तत्र च दर्शनसम्प्राप्तिः सम्यक्त्वप्राप्तिरूपा। तथा, भवपरीत्ततासंसारतुच्छीकरणं सुखपरम्परार्जनं प्रतिभवं विशिष्टविशिष्टतरविशिष्टतमशर्मपरम्परोपार्जनरूपं जातम् । ततो गतिद्विकविगमान्नरकगतितिर्यग्गतिप्रवेशविरहान्माक्षो जातः सप्तमजन्मन्येतस्य नरसुन्दरस्य ॥९९४।। अथैतदनुष्ठानत्रयमपि कथञ्चिदेकमेवेति दर्शयन्नाह ;['एवं विसयगयं चिय सम्वेसि एसिं हतणदाणं । णिच्छयओ भावविसेसओ उ फलभेयमो णेयं ॥९९५॥] एवमुक्तनीत्या विषयगतमेव मोक्षानुकूलभावप्रतिबद्धमेव सर्वेषां त्रयाणामप्येतेषां कुरुचन्द्रादीनां, हन्तेति वाक्यालंकारे, अनुष्ठानं मातापितृविनयादिकृत्यं निश्चयतो निश्चयप्रापकाद व्यवहारनयात् । यद्यवं कथमित्थं फलविशेषः सम्पन्न इत्याशंक्याह-भावविशेषतस्तु भावस्य भववैराग्यलक्षणस्य यो विशेषस्तारतम्यलक्षणस्तस्मात् पुनः फलभेदः फलनानात्वं, 'मा' प्राग्वद्, दृष्टव्यः । यथा माधुर्यसामान्येऽपीक्षुरसखण्डशर्करावर्षागालकानां नानारूपो विशेषः, तथा सामान्येन भववैराग्ये सत्यपि सतताभ्यासादिष्वनुष्ठानेष्वन्योऽन्यं भावभेदो वर्त्तते, तस्माच्च फलविशेष इति ॥९९५।। यत एवम् ; सम्माणुट्ठाणं चिय ता सव्वमिणंति तत्तओ गेयं । णय अपुणबंधगाई मोत्तुं एवं इहं होइ ।।९९६॥ सम्यगनुष्ठानमेवाज्ञानुकूलाचारणमेव, तत तस्मात सवं त्रिप्रकारमपि इदमनुष्ठानं तत्त्वतः पारमार्थिकव्यवहारनयदृष्टया ज्ञेयम् । अत्र हेतुमाह-नच नैव यतोऽपुनर्बन्धकादीन् अपुनर्बन्धकमार्गाभिमुखमार्गपतितान् मुक्त्वा एतदनुष्ठानमिहै १ इयमपि गाया क्वचनादर्शपुस्तकेष्वस्मत्समीपस्थेषु नोपलब्धा । टीकामुपजीव्य त्वत्रोपनिबद्धा। एवमन्यत्रापि सर्वत्र कोष्ठकलिखितेषु मूलपाठेषु टीकापाठेषु च विज्ञेयम् ।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy