SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ उपदेशपद एतो उ अप्पमाओ भणिओ सव्वत्थ भयवया एवं । इहरा ण सम्मजोगो तस्साहय सोवि लूहोत्ति ॥३९०॥ औषधट्टमहाग्रंथ व इतः शुद्धाज्ञायोगस्यौषधज्ञातेनाशुभानुबन्धव्यवच्छेदकत्वादेव हेतोरप्रमाद उपयुक्तभावरूपो भणितः सर्वत्र साधुश्रा ष्टान्तेन | समाधावकप्रयोगे चैत्यवन्दनादावनुष्ठाने भगवता तोर्थकृता एवमशुभानुबन्धव्यवच्छेदकत्वेन । इतरथाऽशुभानुबन्धव्यवच्छेदा नादि भावे न नैव सम्यग योगः शुद्धाज्ञालाभलक्षणोऽप्रमाद एव न भवतीति भावः । नहि कारणं स्वकार्यमनुत्पादयत् सत् ॥४४६॥ कारणभावं लभते, इत्यशुभानुबन्धेऽव्यवच्छिद्यमाने तत्साधकत्वेन शुद्धाज्ञानलक्षणोऽप्रमादो निरूप्यमाणः स्वं स्वभावं न लधुमलम् । एवं तर्हि बहवः शुद्धाज्ञायोगवन्तोऽशुभानुबन्धाव्यवच्छेदेऽपि व्यावर्ण्यमाना उपलभ्यन्ते, तत्कथं न दोष ? इत्याह-'तस्साहय'त्ति विभक्तिलोपात तत्साधकः पारंपर्येणाशुभानुबन्धव्यवच्छेदहेतुशुद्धाज्ञायोगसाधकः सन सोऽप्यानन्तर्येणाशुभानुबन्धाव्यवच्छेदहेतुराज्ञायोगो लब्धोऽभिमत इति । यदा हि अद्याप्यतिनिबिडोऽशुभानुबन्धोऽतीव्रश्चाज्ञायोगः, तदाऽसौ तं सर्वथा व्यवच्छेद्यमपारयन्नपि सर्वथा तदुच्छेदकतीव्राज्ञायोगकारणभावापन्नतया सुन्दर एवेति ॥३९॥ अत्र हेतुमाह;अवयारवियारम्मी अणभूए जं पुणो तदभासो । होइ अहिलसियहेऊ सदोसहं जह तहेसोवि ॥३९१।। 27॥४४६॥ अपचारे कर्मव्याधिचिकित्सारूपस्य प्रागादेयतया परिपालितस्य सम्यग्दर्शनादेर्गुणस्य साधुप्रद्वेषादिना पश्चाद् विना10 शने सति, यो विकारो दुर्गतिपातरूपस्तत्रानुभूते तत्तद् विडम्बनासहनेन यद्यस्मात् कारणात पुनर्जन्मान्तरे तदभ्यास स्तस्य पूर्वभवाराधितस्य सम्यगदर्शनादेः, तस्य "खाओवसमिगभावे दढजत्तकयं सुभं अणुट्टाणं । परिवडियं पि हु जा
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy