SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ नाकुशीलसाधुयोग्य प्रमादस्थान परिहारवतामपि किंपुनः सम्यग्दर्शनादिशेषगुणभाजा मित्यपिशब्दार्थः, अन्तरं प्रतिपतितप्रस्तुत गुणानां पुनर्लाभव्यवधानं समये जिनागमे भणितं निरूपितम् । कीदृशमित्याह - अनन्तकाल:, यथोक्तं-"कालमर्णतं च सुए अद्धा परियट्टओ य देसूणो । आसायणबहुलाणमुक्कोसं अंतर होई ||१|| " स पुनरनन्तकाल उपपद्यते, एवमशुभानुबन्धस्य रौद्रतायां सत्यामिति । नह्यवश्यवेद्य मशुभानुबन्धमन्तरेण प्रकृतगुणभंगे पुनर्लब्ध्या कियत्कालव्यवधाने ।। ४४४ ।। कश्चिदन्यो हेतुरस्तीति ।। ३८५॥ एतदेवभावयति ; -- ओ आरओवि हु असई बंधों ण अण्णहा होइ । ता एसो वि हु एवं णेओ असुहाणुबंधोत्ति || ३८६ ॥ उपदेशपद:महाग्रंथ: ग्रन्थेरुक्तरूपादारतोऽपि तस्मिन्नभिन्नेऽपि सति कि पुनभिन्नग्रन्थो, अशुभानुबन्धतोऽनन्तसंसार इत्यपिशब्दार्थः, असकृद् अनन्तवारान् बन्धो ज्ञानावरणादीनां कर्मणां स्वीकारः, न नैवान्यथा शुभानुबंधं विना भवति अनुरूपकारणप्रभवत्वात सर्वकार्याणाम् । तत् तस्मादेषोऽप्यसकृदबन्धो न केवलं यतोऽसौ प्रवृत्त इत्यपिशब्दार्थ, हुः स्फुटम्, एवमशुभानुबन्धमूलत्वेन शेयोऽशुभानुबन्ध इति, कार्यकारणयोर्मृद्घटयोरिव कथंचिदभेदात् । तस्मात् कारणकृतस्य कार्यभूतस्य चाशुभानुबन्धस्य त्रोटने यत्नो विधेय इति ॥ ३८६ ॥ अथ परमतमाशंकमानमाह ; - नणु सुद्धाणाजोगा आसि च्चिय पत्तदंसणाईणं । तेसिमसुहाणुगंधो णावगओ कहणु एत्तो उ ।। ३८७ ।। नन्विति परपक्षाक्षमायां शुद्धाज्ञायोगो निरवकरपारगत वचनाराधनारूप आसीदेव वृत्त एव । केषामित्याह-प्राप्त शुभाशुभानुबन्धवि चारता ।। ४४४ ।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy