SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ सतताभ्यासाहरणम् उपदेशपदारण क्वचित् पुरुषे दृष्टे, तथा जातक्षणे नवप्रसूतपुत्रोत्सवलक्षणे, तथा 'मयरुयणदरिद्दग भणीसु' इति मतरोदने दरिद्रके च | भिक्षाचरादौ दृष्टेऽभाणिषुर्भणितवन्तस्ते पार्श्ववत्तिनो जनाः, यथा-किमिह भोगित्वादी तत्त्वमिति ॥९५६॥ स प्राह- लाभकचेतसौ वृद्धयादिप्रयुक्तधनधान्याद्य पचयरूपस्य लाभकस्य चेतसः समयपरिभाषया दाता परिभुज्यमानस्यादिलोकोपभोगी भवति । मूलद्रव्यव्ययेन पुनर्यों भोगी स परमार्थतो भाग्येव (न भवति), निरनुबन्धत्वात्तद्भोगस्यति तावत् लोके नीतिः। आत्माभिप्रायेण तु भागिनं 'धम्मकरणेण भोगी' इत्यादिना कथयिष्यति । जाते तु पुत्रादौ क्षणो वद्धा॥७७४।। पनकरूपः सुव्याधितुल्यः सुष्ठ-अतिशयेन व्याधिना कण्डूर्दुप्रभृतिना सदृशः; यथा हि सरोगः कण्डूयमानो मूले किंचित् सुखकारणतया प्रतिभासमानोऽपि परिणामे महान्तमुपतापं दर्शयति, एवं पुत्रजन्मादौ क्षणो विधीयमानः प्रथमत आह्लादमुपनयन्नपि तन्मरणादौ सन्तापहेतुरेव स्यात् । यच्चैतद् मरणदुःखं रोदनक्रियाभिव्यंग्यं तदपेक्षेति अपेक्षानिमित्तमित्यर्थः, स्वजनत्वेन ह्यपेक्षितो जनोऽबन्धुरपि म्रियमाणो दुःखमुत्पादयति, न तु बन्धुरपि परतया संकल्पितः । कुतोऽप्यपराधादिति । तथा, दरिद्रविषये किंचिदुच्यते । किं भवद्भिरिह दरिद्रो विवक्षितः, अथ परलोके दरिद्रः, इहपरलोकदरिद्रयोदूंरं विसद्दशत्वात् ॥९५७।। यदा तेनैवं चतुर्णामर्थानां पृष्टानामुत्तराणि विहितानि तदा लोकेन राजनिवेदनं कृतम्, यथा--अयमित्थमित्थं च भाषितः । ततो राज्ञा स्वसमीपमानाय्य तस्य दर्शनमकारि तोषो हर्षश्च वृत्तः ततो राज्ञा प्रियवचनप्रयोगपूर्वक 'पुच्छ पसिणत्थे' इति प्राक्प्रदर्शितप्रश्नार्थस्य पृच्छा कृता । तेन च तदर्थे निवेदिते नमनं परिणाम धर्मगोचरो जनकस्य वृत्तः । ततोऽनुज्ञा--अस्माकमनुमतं यत् त्वया निवेद्यते इत्येवंलक्षणाऽनु ७७४।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy