________________
उपदेशपद महाग्रंथः
||७७२।।
मालालुगप्पभोगाइणायओ दुक्खकारणमविक्खा । पम्मी दरिद्दगो इह अओण्णहण्णावि परलोए ॥९६०॥
Xसतताभ्या-. मायापिउणा भणिओ इह धम्मण्णू तुमं तहावम्हं। ठिइमूयतेहि इह दुखं कुणसित्ति सो आह ॥९६१॥
साहरणम् गंतव्वं सगईए गुरुयणसंवुड्डिकारयं गच्छे । आसासमाइदीवगजोगम्मि ग अण्णहा जुत्तं ॥९६२॥ बोल्लेमि य जं उचियं इहरा उ जुत्तमेव बोत्तुं जे । जं इह एस कुहाडी जोहा धम्मेयरतरूणं ॥९६३।। एवं ति तेसि बोहो धम्मपरिच्छाए पायसो गवरं। माइपिइपूयघायाणमित्थ कि जुत्तमच्चत्थं ॥९६४।। पूजत्ति आहु पायं अण्णेऽणेगंतवायओ तत्तं । ववहारणिच्छएहिं दुविहा एए जओ या । ९६५।। बवहाराओ पसिद्धा तिण्हा माणो य णिच्छएणेए। आइमगाणं पूया इयरेसिं बहोत्ति ता जुत्तं ।।९६६॥ बझयरचिट्ठाणं अण्णो का साहणत्ति आहेसो । अण्णयरावाहेणं उभयं भेयाओ एयस्स ॥९६७॥ अभितरा ण बज्ज्ञां वभिचरइ णिओगओ ण बज्झे । अभितरंति अण्णे एगच्चिय उभयरूवे सा ॥९६८॥ एवं च मग्गलंभो पवज्जाराहणा .य सुपसत्था । दुग्गइदुवारठयणी सुगइसिवपसाहिया चेव ।।९६९॥ ___ सतताभ्यासाहरणं-आसे वितजातिस्मरणभवात् प्राक्तृतीयभवे आसेविता वक्ष्यमाणा जातिस्मरणहेतवो येनेति समासः ।
I ७७२॥ इति प्रागवत् । कथमित्याह--आजन्म यावजीवं कुरुचन्द्रो. नाम राजा. गजपुरस्वामो मृत्वा 'नरके उत्पन्नः' इति वाक्यशेषो दृश्यः । ततो नरकादुवृत्तः सन्निति ॥९५२।। जातिस्मरणहेतूनेव दर्शयति--मातापितृप्रतिपत्तिः, सा चवं द्रष्टव्या;-"पूजनं चास्य विज्ञेयं त्रिसन्ध्यं गमनक्रिया । तस्यानवसरेऽप्युञ्चश्वेतस्यारोपितस्य तु ॥१॥ इत्यादि । तथा,