SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ॥७७॥ ॥९५०।। अत्र त्रिविधमप्यनुष्ठानं कथंचित समर्थमान आह;ववहारओ उ जुज्जइ तहा तहा अपुणबंधगाईसु । एत्थउ आहरणाई जहासंखेणमेयाइं ॥९५१।। व्यहारतस्तु व्यवहारनयादेशात पुनर्युज्यते तथा तथा विषयभेदप्रकारेणापुनर्बन्धकादिषु, अपुनर्बन्धकः पापं न तीव्रभावात करोतीत्येवंलक्षणः, आदिशब्दादपुनर्बन्धकस्यैव विशिष्टोत्तरावस्थाविशेषभाजो माीभिमुखमार्गपतितौ अविरतसम्यग्दृष्टयादयश्च गृह्यन्ते । अत्र तु व्यवहारादेशास्त्रिविधेऽनुष्ठाने आहरणानि ज्ञातानि यथासंख्येनानुक्रमलक्षणेन एतानि वक्ष्यमाणलक्षणानि ॥९५१॥ तत्रप्रथमोदाहरणं भावयन् गाथाष्टादशकमाह - सययब्भासाहरणं आसेवियजाइ सरणहेउत्ति । आजम्मं कुरुचंदो मरिउ गरगाओ उन्वट्टो ।।९५२॥ मायापिइपडिवत्ती गिलाणभेसज्जदाणमाईहिं । तह चिइणिम्मलकरणं जाईसरणस्स हेउत्ति ।।९५३।। णिवपरिवारुवलंभा सरणं भीओ कहं पुणो एत्य । ठिइमूगत्तासेवण णाओ बिज्जेहि णिद्दोसो ॥९५४।। मंतिणिवेयण जाणण धण्णो सरणाओ कोइ उब्विग्गो । भवठिइदंसणकहणं गुणकरमेयस्स तहिं जुत्तो ।।९५५।। भूसिय जंपाणगओ इड्डीए णोणिओ विभागण्णू । भागम्मी जायछणे मयरुवणदरिद्दग भणीसु ।।९५६।। लाभगचेयग भोगी जाए उ छणो सुवाहितुल्लो त्ति । मरणे दुक्खमवेक्खा किमिह दरिद्दोवि परलोए ॥९५७।। | रायणिवेयण दंसण तोसो पियवयण पुच्छ पसिणत्थे । णमणमणुणा संवेगसाहणं भावसारमिमं ॥९५८॥ धम्मकरणेण भागी लाभा इहरा उ तुच्छभोगोत्ति । रज्जफलोत्ति सुवाही तच्छणसरिसो उ एएसु ।।९५९॥ ७७॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy