SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ राधावेधाo हरणम् उपदेशपदा सिद्धिए साहगा तह साह अण्णत्थओवि णिहिट्ठा । राहावेहाहरणा ते चेवं अत्थओ णेया ॥९३५॥ महाग्रंथःश सद्धेः कृत्स्रकर्मक्षयलक्षणाया: साधका निष्पादकाः, तथा तेनाप्रमत्तताविधानद्वारेण साधवो मुनयोऽन्वर्थतोऽप्यनगतमर्थमाश्रित्य गुणनिष्पन्नाभिधानेनापीति यावद् निर्दिष्टा निरूपिताः शास्त्रेषु । तथा चोक्तं-'सम्यग दर्शनज्ञानचारित्रम यीभिः पौरुषंयीभिः शक्तिभिर्मोक्षं साधयन्तीति साधवः । राधावेधाहरणाद् वक्ष्यमाणात्, ते च साधव एवमप्रमाद७६६॥ साराः सन्तः अर्थतः सामर्थ्याज्ज्ञेयाः सिद्धिसाधकत्वेन । नाप्रमत्ततामन्तरेणान्याः काश्चित्पौरुषेय्यो मोक्षसाधिकाः शक्तयः सन्तीति ॥९३५॥ राधावेधाहरणमेव गाथासप्तकेनाह;इंदपुर इंददत्ते बावीस सुया सुरिंददत्ते य । महुराए जियसत्तू सयंवरो णिव्वुईए ओ ॥९३६।। अग्गियए पव्वयए बहुली तह सागरे य बोद्धव्वे । एतेगदिवसजाया सह तत्थ सुरिरदत्तेणं ॥९३७॥ इंदउरसामिणो पुत्तवंति महुराहिवेण तो धूया । पढवियत्ति सयंवरराहावेहेहेण वरमाला ॥९३८॥ बावीसेहि ण विद्धा तेवीसइमेणमग्गियाइजया । अब्भासाओ विद्धा तेहिं परिपंथिगेहिपि ॥९.३९॥ सो तज्जएण सइ उक्खयासिपुरिसदुग भीइओ गुरुणा । तह गाहिओ त्ति भेत्तं जहट्ठ चक्के तओ विद्धा ।।९४०।। रायसुओ इह साहू अग्गियगाई कसाय पुरिसा उ । रागद्दोसा खोमे मरणं असइ भवावत्ते ॥९४१।। रायसुया उ परीसह सेसा उवसग्गमाइया एत्थ । गाहण सिक्खा कम्मट्ठभेयओ सिद्धिलामा उ ॥९४२।। एतदाहरणविस्तारार्थः प्राक् 'चुलगवासगेत्यादिगाथाव्याख्यायां चक्रदृष्टान्ते प्रतिपादित इति संग्रहगाथाक्षरार्थो व्या ॥७६६॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy