________________
राधावेधाo हरणम्
उपदेशपदा सिद्धिए साहगा तह साह अण्णत्थओवि णिहिट्ठा । राहावेहाहरणा ते चेवं अत्थओ णेया ॥९३५॥ महाग्रंथःश
सद्धेः कृत्स्रकर्मक्षयलक्षणाया: साधका निष्पादकाः, तथा तेनाप्रमत्तताविधानद्वारेण साधवो मुनयोऽन्वर्थतोऽप्यनगतमर्थमाश्रित्य गुणनिष्पन्नाभिधानेनापीति यावद् निर्दिष्टा निरूपिताः शास्त्रेषु । तथा चोक्तं-'सम्यग दर्शनज्ञानचारित्रम
यीभिः पौरुषंयीभिः शक्तिभिर्मोक्षं साधयन्तीति साधवः । राधावेधाहरणाद् वक्ष्यमाणात्, ते च साधव एवमप्रमाद७६६॥
साराः सन्तः अर्थतः सामर्थ्याज्ज्ञेयाः सिद्धिसाधकत्वेन । नाप्रमत्ततामन्तरेणान्याः काश्चित्पौरुषेय्यो मोक्षसाधिकाः शक्तयः सन्तीति ॥९३५॥ राधावेधाहरणमेव गाथासप्तकेनाह;इंदपुर इंददत्ते बावीस सुया सुरिंददत्ते य । महुराए जियसत्तू सयंवरो णिव्वुईए ओ ॥९३६।। अग्गियए पव्वयए बहुली तह सागरे य बोद्धव्वे । एतेगदिवसजाया सह तत्थ सुरिरदत्तेणं ॥९३७॥ इंदउरसामिणो पुत्तवंति महुराहिवेण तो धूया । पढवियत्ति सयंवरराहावेहेहेण वरमाला ॥९३८॥ बावीसेहि ण विद्धा तेवीसइमेणमग्गियाइजया । अब्भासाओ विद्धा तेहिं परिपंथिगेहिपि ॥९.३९॥ सो तज्जएण सइ उक्खयासिपुरिसदुग भीइओ गुरुणा । तह गाहिओ त्ति भेत्तं जहट्ठ चक्के तओ विद्धा ।।९४०।। रायसुओ इह साहू अग्गियगाई कसाय पुरिसा उ । रागद्दोसा खोमे मरणं असइ भवावत्ते ॥९४१।। रायसुया उ परीसह सेसा उवसग्गमाइया एत्थ । गाहण सिक्खा कम्मट्ठभेयओ सिद्धिलामा उ ॥९४२।।
एतदाहरणविस्तारार्थः प्राक् 'चुलगवासगेत्यादिगाथाव्याख्यायां चक्रदृष्टान्ते प्रतिपादित इति संग्रहगाथाक्षरार्थो व्या
॥७६६॥