SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ तैलपात्रोधारकज्ञा तिम् उपदेशपदर उत्क्षेप उत्पाटनं कृतं तेन । राज्ञा च तच्चित्तव्याक्षेपार्थ क्षणस्योत्सवस्य निरूपणा सर्वत्र त्रिकचतुष्कचत्वारादिषु प्रारब्धा। महाग्रंथः | तल्लिप्सया जीवितवाञ्छया यत्ननयनं तस्यास्तैलभृतायाः पात्र्या यत्नेन कायिकवाचिकमानसव्याोपपरिहारेण राजपदा न्तिकं यावन्नयनं कृतम् । ततस्तस्मिन्नत्यन्तदुष्करेऽत एव केनाप्यनध्यवसेये वस्तुनि सम्पादिते राज्ञा प्रेरणं तस्य कृतं, यथा--समस्त्यप्रमादो दुष्करार्थविधायी, किमिति त्वं मुधा भणसि, यथा--न कश्चिदप्रमत्तः समस्तीति । तेन चैवमिति प्रतिपत्तिः कृता । प्रतिबोधितश्च धर्ममार्गे ॥९३०।। यथा त्वमेवं मरणमात्रभयात् दुष्करमप्रमत्तताभावमङ्गीकृतवान , ॥७६४॥ एवमनन्तानामपरिमाणानामिह भीतास्त्रस्ता मरणादिकानां दुःखानां सेवन्तेऽप्रमादमुक्तलक्षणं साधवो मोक्षार्थं मुक्तिनिमित्तं उद्य क्ता उद्यमवन्त इति ।।९३१॥ आह-यदि जरामरणादिभयाद् मोक्षार्थितयोपतिष्ठन्ते जीवास्ततः कि सर्वे भव्या अप्रमादसारं न प्रतिपद्यन्ते ? इत्याशंक्याह;- . * अपरिणए पुण एयम्मि संसयाईहिं ग कुणइ अभव्वो। जह एवं गुरुकम्मो तहेव इयरोवि पव्वजं ॥९३२॥ व अपरिणते अङ्गाङ्गीभावलक्षणपरिणाममनागते पुनरेतस्मिन् जिनवचने संशयादिभिः संशयविपर्ययानध्यवसायधुर्य मानीते न करोति न विधत्ते अभव्यो निर्वाणगमनान) जन्तुर्यथैनं जिनोपदेशमिच्छाविषयभावानयनमात्रेणापि, गुरुकर्मा lion उदीर्ण दृढचारित्रमोहः तथैवेतरोऽपि जन्तुः परिणतजिनवचनसर्वस्वाऽपि प्रव्रज्यामप्रमादरूपाम् ।। अत एव पठ्यते;-- IN सम्मट्टिीवि कयागमोवि अइविसयरागसुहवसओ । भवसंकडम्मि पविसइ एत्थं तुह सुव्वई णायं ॥१॥" ॥९३२।। अथ प्रस्तुतं निगमयन्नाह; ॥७६४।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy