SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ उपदेशपदभवदुक्खं जमणंतं मोक्खसुहं चेव भाविए तत्ते । गरुपि अप्पमायं सेवइ णउ अण्णहा नियमा ॥ ९२९ ॥ महाग्रंथ ॥७६० ।।४ भवदुःखं नरकतिर्यगादिजन्मस्वशर्मलक्षणं यद्यस्मादनंतमनवधि, अनाद्यनंतत्वाच्च संसारस्य; मोक्षसुखं चैवापवर्गसुखमप्यनन्तमेव, अनागतकालप्रमाणत्वात् । एवं भाविते तत्त्वे दुःखसुखस्वरूपलक्षणे गुरुकर्मभिः संसाराभिनन्दिभिः स्वप्ने - ऽप्यनध्यवसेयं अप्रमादं निद्राविकथादिप्रमादपरिवर्जनरूपं सेवतेऽधितिष्ठति, न त्वन्यथोक्तरूपतत्त्वज्ञानाभावे नियमादवश्यम्भावेन । अन्यत्राप्युक्तं -- "भवस्वरूपविज्ञानात्तद्विरागाञ्च तत्त्वतः । अपवर्गानुरागाञ्च स्यादेतन्नान्यथा क्वचित् || १ || ” ॥ ९२९ ॥ एतत्समर्थनायैवाह; -- इह तेल्लपत्तिधारगणायं तंतंतरेसुवि पसिद्धं । अइगंभीरत्थं खलु भावेयव्वं पयत्तेण ।।९२२ ।। इह गुरुकाऽप्रमादसेवायां तैलपात्रीधारकज्ञातं तन्त्त्रान्तरेऽपि दर्शनान्तरशास्त्रेष्वपि प्रसिद्ध अतिगम्भीरार्थं महामतिगम्यं खलुर्वाक्यालङ्कारे, भावयितव्यं प्रयत्नेन ॥ ९२२ ॥ एतदेव गाथानवकेन दर्शयति ; -- सद्धी पण्णी राया पायं तेणोवसामिओ लोगो । णियनगरे णवरं कोति सेट्ठिपुत्तो ण कम्मगुरू ।। ९२३ ।। सो लोगगहा मण्णइ हिंसंपि तहाविहं ण दुट्ठति । हिसाणं सुहभावा दुहावि अत्थं तु बुद्देयं ॥ ९२४ ।। 'अपमायसारयाए णिव्विसयं तह जिणोवएसपि । तक्खगफणरयज़गयं सिरत्तिसमणोवएव ।। ९२५ ।। तस्सुवसमणणिमित्तं जक्खो च्छत्तो समाणदिट्ठित्ति । णिउणोकओ समप्पिय माणिक्कं सागओ तत्तो ।।९२६ ।। अवरो रायासण्णो अहंति परिबोहगो असमदिट्ठी । कालेणं वीसंभो तओ य मायापओगोत्ति ।। ९२७।। शुद्धधर्मंदुष्करत्वेप्यु पदेशमा फल्यम् ।।७६० ।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy