________________
उपदेशपदभवदुक्खं जमणंतं मोक्खसुहं चेव भाविए तत्ते । गरुपि अप्पमायं सेवइ णउ अण्णहा नियमा ॥ ९२९ ॥ महाग्रंथ
॥७६० ।।४
भवदुःखं नरकतिर्यगादिजन्मस्वशर्मलक्षणं यद्यस्मादनंतमनवधि, अनाद्यनंतत्वाच्च संसारस्य; मोक्षसुखं चैवापवर्गसुखमप्यनन्तमेव, अनागतकालप्रमाणत्वात् । एवं भाविते तत्त्वे दुःखसुखस्वरूपलक्षणे गुरुकर्मभिः संसाराभिनन्दिभिः स्वप्ने - ऽप्यनध्यवसेयं अप्रमादं निद्राविकथादिप्रमादपरिवर्जनरूपं सेवतेऽधितिष्ठति, न त्वन्यथोक्तरूपतत्त्वज्ञानाभावे नियमादवश्यम्भावेन । अन्यत्राप्युक्तं -- "भवस्वरूपविज्ञानात्तद्विरागाञ्च तत्त्वतः । अपवर्गानुरागाञ्च स्यादेतन्नान्यथा क्वचित् || १ || ” ॥ ९२९ ॥ एतत्समर्थनायैवाह;
--
इह तेल्लपत्तिधारगणायं तंतंतरेसुवि पसिद्धं । अइगंभीरत्थं खलु भावेयव्वं पयत्तेण ।।९२२ ।।
इह गुरुकाऽप्रमादसेवायां तैलपात्रीधारकज्ञातं तन्त्त्रान्तरेऽपि दर्शनान्तरशास्त्रेष्वपि प्रसिद्ध अतिगम्भीरार्थं महामतिगम्यं खलुर्वाक्यालङ्कारे, भावयितव्यं प्रयत्नेन ॥ ९२२ ॥ एतदेव गाथानवकेन दर्शयति ; -- सद्धी पण्णी राया पायं तेणोवसामिओ लोगो । णियनगरे णवरं कोति सेट्ठिपुत्तो ण कम्मगुरू ।। ९२३ ।। सो लोगगहा मण्णइ हिंसंपि तहाविहं ण दुट्ठति । हिसाणं सुहभावा दुहावि अत्थं तु बुद्देयं ॥ ९२४ ।। 'अपमायसारयाए णिव्विसयं तह जिणोवएसपि । तक्खगफणरयज़गयं सिरत्तिसमणोवएव ।। ९२५ ।। तस्सुवसमणणिमित्तं जक्खो च्छत्तो समाणदिट्ठित्ति । णिउणोकओ समप्पिय माणिक्कं सागओ तत्तो ।।९२६ ।। अवरो रायासण्णो अहंति परिबोहगो असमदिट्ठी । कालेणं वीसंभो तओ य मायापओगोत्ति ।। ९२७।।
शुद्धधर्मंदुष्करत्वेप्यु
पदेशमा
फल्यम्
।।७६० ।।