________________
उपदेशपदा गुणा. इत्यर्थः । अत्र माध्यस्थ्यं मध्यस्थवृत्तित्वं' । आदिशब्दात् सौम्यष्टित्व'-गुणरागित्व'-सत्कथासुपक्षयुक्तत्व'- धर्मरत्नमहाग्रंथः दीर्घदर्शित्व-विशेषज्ञत्व-'-वृद्धानुगामित्व-विनीतत्व-कृतज्ञत्व-परहितार्थकारित्व"-लब्धलक्षत्वग्रहः" । इत्येवमेक
प्राप्तियो
ग्यतादिविंशतिगुणयोगतो धार्मिकस्य गुणविभवो भावनीयः । यथा हि पूर्व धान्यादिगुणप्राप्तौ कुटुम्बनिर्वाहहेतुभूतायां, पश्चाद्
वस्त्रादिप्राप्तौ च सत्यां रत्नवाणिज्यं कुर्वन् व्यवहारी समभिलषितसिद्धसिद्धिभावेन सर्वांगकल्याणभाग भवति, तथाऽक्षौ॥७५८॥
दयादिगुणयोगेन प्राक्, पश्चाद् माध्यस्थ्यादिगुणयोगत: परिपूर्णकविंशतिगुणयोगविभवेन शुद्धधर्मरत्नप्राप्तियाग्यो भवतीति
॥९१।। ननु यदि पूर्वोक्तकविंशतिगुणविभवयोगेन धर्मरत्नाधिकारिणो निरूप्यन्ते, तत् किमेकादिगुणहीना अनधिकारिण To एवेत्याशंक्याह;M पायगुणविहिणा एएसि मज्झिमा मुणेयव्वा । एत्तो परेण हीणा दरिद्दपाया मुणेयव्वा ॥९१६।।
पादेनार्धेन च प्रमितंर्गुणैविहीनाः प्राणिन एतेषां गुणानां मध्याद् मध्यमा, परमध्यमा जघन्याश्च ज्ञेया ज्ञातव्याः। इतो विभागत्रयात् परेण हीना दरिद्रप्रायाः पूर्वोक्तगुणाधानापेक्षया निर्धना मुणितव्याः, न ते शुद्धधर्मरत्नयोग्या इत्यर्थः । ॥९१६॥ एतदेव भावयति ;
।।७५८॥ जह ठिइणिबंधणेसुं धम्म कम्पिति मूढगा लोया। तह एएवि बरागा पायं एवंति बदम्वा ।।९१७॥
यथा येन प्रकारेण स्थितिः शरीरादिनिर्वहणं, तन्निबन्धनेषु तत्कारणेषु वापीकूपतडागादिषु क्रियमाणेषु धर्म सुगतिर फलं सुकृतं कल्पयन्ति मूढका निर्वाणमार्गमजानाना लोका द्विजातितथाविधा जनाः, तथैतेऽपि गुणदारिद्रयभाजो जीवा