SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ॥७५४॥ उपदेशपर्दा मत्यां पुरि ब्राह्मणदुहिता काचित् । तस्याश्च सखिका भूता । तयोश्च कालेन भिन्नयो: स्थानयाविवाहाद् भेद सम्पन्नः। कर्णदुर्बल. महाग्रंथ इति प्राग्वत् । अन्यदा च ब्राह्मणदुहितुः सुस्थासुस्थे सौख्ये दौख्ये चेत्यर्थः सखीगोचरे चिन्ताऽभूत् ततः स्वयमेव नृपोदाप्राघुर्णगमने प्राघुर्णकभावेन तदन्ते गमने कृते विषादस्तस्यास्तया दृष्टि इति ॥९०२॥ ततः पृच्छा विषादनिमित्तविषयाश हरणम्तया कृता। सख्या च साधनमारब्धं, यथा--पापाऽहं यतो दुर्भगा पत्युवेर्ते इति । तया चोक्तं-मा कुरु खेदं, करेमि । ते तव पतिं गाम वाहम् । ततो मूलिकादानं कृत्वा गमनं निजस्थाने ब्राह्मणपुत्र्याऽकारि । ततस्तया सख्याऽप्रीत्या | यथाऽहं चिरकालमनेनापमानितेत्यभिप्रायेण प्रयोगश्चूर्णादिव्यापाररूपः तया मूलिकायाः पत्यौ कृतः ।।९०३।। अचिन्त्यो हि मणिमन्त्यौषधीनां प्रभाव इति गोत्वं भर्तुः समजनि । तं च तथाविधमालोक्य सा विद्राणा विषण्णा, यथा--कथमयं | पुनः पुमान् भविष्यतीति । ततस्तया बहिश्वारिचरणार्थ गवां मध्ये तस्य मीलनं कृतम् । स्वयं च पृष्ठलग्ना भ्राम्यतीति । अन्यदा चानेन केनचिद् विद्याधरयुग्मेन वटशाखावलम्बिना दर्शनं तस्य कृतम् । तेन च तस्मिन् कथनं सहचर्याः कृतं विद्याधरेण, यथैष मनुजः सन् वृषभतया वृत्तो वर्तते । ततस्तया पृष्टः कथमयं पुनरपि ममुजो भविष्यतीति । स प्राह --मूलया। विद्याधरी--इयं मूला कुत्र तिष्ठतीति ॥९०४॥ विद्याधरः--न्यग्रोधतलेऽस्यैव पादपस्य मूले । इत्युक्त्वा ॥७५४॥ विद्याधरयुग्मं तिरोऽभूत् । अस्य च समग्रस्यापि वृत्तान्तस्य गोपत्न्याधःस्थितया श्रवणमकारि । तदनुगृहगमनादेनिवर्त्तना कृता । चिन्ता-कथमियं मूला प्राप्स्यते ? । ततः सर्वचरणं कारयितुमारब्धोऽसौ तया । इत्येवं प्राप्ता मूला। तद्भक्षणाच्च मनुजः समजनीति । एवमनेन न्यायेनेह गम्भीरतत्त्वविचारे प्रस्तुते सत्येषा धर्ममूला विपर्यस्तज्ञानरूपपशुभाव
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy