________________
।।७५५।।
निवर्त्तनक्षमा लभ्या इति ।। ९०५ ।। तत् तस्मादद्यापि देवगुरुधर्माणामनेकधा लोकवृत्तानां सम्यक्परिज्ञानाभावे सति ओघेन सामान्येन सर्वदेवताराधनरूपेणेह धर्मतत्त्वे साध्ये, उचितत्त्वेन यो देवादिर्यावत्याः प्रतिपत्तेर्योग्य इत्येवंरूपेण' अविरोधतः शिष्टलोकरूढविभवोपार्जना दिन्यायानतिक्रमेण यत्नः कर्त्तव्यः । तथा यथा भवतो गोत्वविगमतः संसारिस्वरूपगाभावह्रासेन जीवमनुजत्वं केवलजीवलक्षणं मानुष्यमाप्यत इति ।। ९०६ ।। ततस्तोषात् तस्य राज्ञः प्रमोदा'दहो ! महद् माध्यस्थ्यमित्येषाम्' इत्येवंलक्षणात् शासनवर्णो जैनदर्शनप्रशंसारूपः सम्पन्नः । पूजा च गौरवरूपा शास नस्यैव कृता । तया च दर्शनगोचरया भक्त्या बीजप्रक्षेप आत्मक्षेत्रे राज्ञा विहितः । एवं प्रागुक्तगीतार्थाचार्यवत् ज्ञानी बाहुल्यता हितमेव कुरुते । इति प्राग्वत् ॥ ९०७॥ यत एवं ततः 'एयारिसओ' इत्यादि । एतादृशश्व तादृश एव निरूपिताचार्य सदृशो लोकः खेदज्ञो निपुणो । हंदीति पूर्ववत् । धर्मे श्रुतचारित्राराधनलक्षणे बुद्धिमता नरेण कर्त्तव्यः प्रमाणं निर्णयहेतुः । इत्यस्मादगीतार्थप्रमाणकरणानर्थंभावाद् हेतोर्न पुनः शेषोऽपि तत्सदृशाकारधारकोऽपि, आकारसाम्येऽपि भावानां परस्परं चित्रशक्तित्वेन भेदात् ।। ९०८ || आह-यद्य वमल्प एव लोकः प्रमाणीकर्त्तव्यः स्यात, तथा चाल्पलोकपरिगृहीतत्त्वेन धर्मो नात्यर्थमादेयतां नीतो भवेदिति मनसि परिभावयतो भव्यान् शिक्षयन्नाह ; - बहुजण वित्तिमेत्तं इच्छंतेहि इहलोइओ चेव । धम्मो ण उज्झियव्वो जेण तहि बहुजणपविती ॥ ९०९ ॥
बहुजन प्रवृत्तिमात्रं गतानुगतिकरूपं लोकरूढिमेवेच्छद्भिरिह धर्मचिन्तायां लौकिकश्चैव लोकरूढ एव धर्मो हिमपथज्वलनप्रवेशभृगुपातादिलक्षणो नोज्झितव्यः, येन तत्र धर्मे बहुजनवृत्तिर्लक्ष कोट्यादिसंख्यलोक समाचाररूपा दृश्यते ।। ९०९ ।।
।।७५५ ।।