SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ।।७५५।। निवर्त्तनक्षमा लभ्या इति ।। ९०५ ।। तत् तस्मादद्यापि देवगुरुधर्माणामनेकधा लोकवृत्तानां सम्यक्परिज्ञानाभावे सति ओघेन सामान्येन सर्वदेवताराधनरूपेणेह धर्मतत्त्वे साध्ये, उचितत्त्वेन यो देवादिर्यावत्याः प्रतिपत्तेर्योग्य इत्येवंरूपेण' अविरोधतः शिष्टलोकरूढविभवोपार्जना दिन्यायानतिक्रमेण यत्नः कर्त्तव्यः । तथा यथा भवतो गोत्वविगमतः संसारिस्वरूपगाभावह्रासेन जीवमनुजत्वं केवलजीवलक्षणं मानुष्यमाप्यत इति ।। ९०६ ।। ततस्तोषात् तस्य राज्ञः प्रमोदा'दहो ! महद् माध्यस्थ्यमित्येषाम्' इत्येवंलक्षणात् शासनवर्णो जैनदर्शनप्रशंसारूपः सम्पन्नः । पूजा च गौरवरूपा शास नस्यैव कृता । तया च दर्शनगोचरया भक्त्या बीजप्रक्षेप आत्मक्षेत्रे राज्ञा विहितः । एवं प्रागुक्तगीतार्थाचार्यवत् ज्ञानी बाहुल्यता हितमेव कुरुते । इति प्राग्वत् ॥ ९०७॥ यत एवं ततः 'एयारिसओ' इत्यादि । एतादृशश्व तादृश एव निरूपिताचार्य सदृशो लोकः खेदज्ञो निपुणो । हंदीति पूर्ववत् । धर्मे श्रुतचारित्राराधनलक्षणे बुद्धिमता नरेण कर्त्तव्यः प्रमाणं निर्णयहेतुः । इत्यस्मादगीतार्थप्रमाणकरणानर्थंभावाद् हेतोर्न पुनः शेषोऽपि तत्सदृशाकारधारकोऽपि, आकारसाम्येऽपि भावानां परस्परं चित्रशक्तित्वेन भेदात् ।। ९०८ || आह-यद्य वमल्प एव लोकः प्रमाणीकर्त्तव्यः स्यात, तथा चाल्पलोकपरिगृहीतत्त्वेन धर्मो नात्यर्थमादेयतां नीतो भवेदिति मनसि परिभावयतो भव्यान् शिक्षयन्नाह ; - बहुजण वित्तिमेत्तं इच्छंतेहि इहलोइओ चेव । धम्मो ण उज्झियव्वो जेण तहि बहुजणपविती ॥ ९०९ ॥ बहुजन प्रवृत्तिमात्रं गतानुगतिकरूपं लोकरूढिमेवेच्छद्भिरिह धर्मचिन्तायां लौकिकश्चैव लोकरूढ एव धर्मो हिमपथज्वलनप्रवेशभृगुपातादिलक्षणो नोज्झितव्यः, येन तत्र धर्मे बहुजनवृत्तिर्लक्ष कोट्यादिसंख्यलोक समाचाररूपा दृश्यते ।। ९०९ ।। ।।७५५ ।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy