SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ महाग्रंथ ॥७५२॥ उपदेशपाल भोजनाच्छादनादिसौख्यस्य पुंसो विशेषविभवाकाङ्क्षायां रत्नपरीक्षणमुपपन्नं स्यात, तथा साधोः शिक्षितनिखिलसाधु-कर्णदुर्बल समाचारस्य सम्यगभ्यस्तधर्मध्यानशुक्लध्यानयोग्यसूत्रार्थस्य शेषविहितानुष्ठानाबाधया प्रागुक्तमेव ध्यानमिति श्रमणोपास- नृपादाकानामपि शेषविहितानुष्ठानाबाधया समुचितसमये युक्तमेव नमस्कारादिध्यानमिति ।।८९७)। ततः शुद्धधर्मदेशना सरिणा कृता साधुश्रावकधर्मप्रतिपादनरूपा । परिणमनं देशनायाः सम्पन्नम् । अणुव्रतादिग्रहणं च तया कृतम । इत्येवं ज्ञानी गीतार्थः कल्याणं भद्रं सर्वेषां स्वस्य परेषां च प्रायशः करोतीति ।।८९८।। ___ अथ द्वितीयज्ञातं गाथादशकेन भावयति;समुच्छिमपाओ सवणदुब्बलो चेव कोइ रायत्ति । उत्तमधम्माजोग्गी सद्धो तह कुपरिवाओ य ॥८९९।। रिसिमित्तदंसणेणं आउट्टो पूयदाणनिरओत्ति । अण्णापोहाहिगरणकह विपरिणओ य मुक्खत्ति ॥९००॥ गीयनिवेयणमागम तम्भावावगम पुच्छ कि तत्तं । अइगंभीरं साहह जइ एवं सुणसु उवउत्तो ॥९०१॥ सत्थिमईए माहणधूया सहिया विवाहभेओत्ति । सुत्यासुत्थे चिता पहुणगमणे विसाओत्ति ।।९०२।। पुच्छा साहण पावा दूहब मा कुण करेमि ते गाणं । मलिगदाणं गमणं तीए अप्पत्तिय पओगो ।।९०३॥ ॥७५२॥ गोणत्तं विद्दाणा गोमीलणमनपासणण्णाए। कहणं मणुओ तोए कह पुण मूलाए सा कत्थ ॥९०४।। Kणगोहतले सवणं णिवत्तणा चित सव्वचरणति । पत्ता मणुओ एवं इह एसा धम्ममूलत्ति ॥९०५।। ता अमेहेणं इहयं उचियत्तणविरोहओ जत्तो । कायन्वो जह भव गोणक्गिमओ जीवमणुयत्तं ॥९०६॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy