________________
महाग्रंथ
॥७५२॥
उपदेशपाल भोजनाच्छादनादिसौख्यस्य पुंसो विशेषविभवाकाङ्क्षायां रत्नपरीक्षणमुपपन्नं स्यात, तथा साधोः शिक्षितनिखिलसाधु-कर्णदुर्बल
समाचारस्य सम्यगभ्यस्तधर्मध्यानशुक्लध्यानयोग्यसूत्रार्थस्य शेषविहितानुष्ठानाबाधया प्रागुक्तमेव ध्यानमिति श्रमणोपास- नृपादाकानामपि शेषविहितानुष्ठानाबाधया समुचितसमये युक्तमेव नमस्कारादिध्यानमिति ।।८९७)। ततः शुद्धधर्मदेशना सरिणा कृता साधुश्रावकधर्मप्रतिपादनरूपा । परिणमनं देशनायाः सम्पन्नम् । अणुव्रतादिग्रहणं च तया कृतम । इत्येवं ज्ञानी गीतार्थः कल्याणं भद्रं सर्वेषां स्वस्य परेषां च प्रायशः करोतीति ।।८९८।। ___ अथ द्वितीयज्ञातं गाथादशकेन भावयति;समुच्छिमपाओ सवणदुब्बलो चेव कोइ रायत्ति । उत्तमधम्माजोग्गी सद्धो तह कुपरिवाओ य ॥८९९।। रिसिमित्तदंसणेणं आउट्टो पूयदाणनिरओत्ति । अण्णापोहाहिगरणकह विपरिणओ य मुक्खत्ति ॥९००॥ गीयनिवेयणमागम तम्भावावगम पुच्छ कि तत्तं । अइगंभीरं साहह जइ एवं सुणसु उवउत्तो ॥९०१॥ सत्थिमईए माहणधूया सहिया विवाहभेओत्ति । सुत्यासुत्थे चिता पहुणगमणे विसाओत्ति ।।९०२।। पुच्छा साहण पावा दूहब मा कुण करेमि ते गाणं । मलिगदाणं गमणं तीए अप्पत्तिय पओगो ।।९०३॥
॥७५२॥ गोणत्तं विद्दाणा गोमीलणमनपासणण्णाए। कहणं मणुओ तोए कह पुण मूलाए सा कत्थ ॥९०४।। Kणगोहतले सवणं णिवत्तणा चित सव्वचरणति । पत्ता मणुओ एवं इह एसा धम्ममूलत्ति ॥९०५।।
ता अमेहेणं इहयं उचियत्तणविरोहओ जत्तो । कायन्वो जह भव गोणक्गिमओ जीवमणुयत्तं ॥९०६॥