SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ वानप्रस्थ दृष्टान्त उपदशपदः सम्यग् ज्ञानदहनदह्यमानमूलास्तु त्रुटितसकलफलदानशक्तयो वन्ध्यभावापन्ना असत्कल्पा एव जायन्त इति ॥३७६।। महाग्रंथः एवं सति यत्सिद्धं तद्दर्शयति;एत्तो च्चिय एयम्मी जत्तोऽतिसएण सेसगाणं पि । एत्थ दुवे सज्झिलगा वाणप्पत्था उदाहरणं ॥३७७।। इत एवाशुभानुबन्धस्य भवपादपमूलत्वाद् एतद्व्यवच्छेदे च भवस्य व्यवच्छिन्नत्वाद् हेतोः, एतस्मिन्नशुभानुबन्ध|४४०।। व्यवच्छेदे यत्नो निन्दागर्हादिना प्रयत्नोतिशयेन शेषानुष्ठानमपेक्ष्य शेषकाणामपि तीर्थान्तरीयाणां वर्तते, किंपुनरस्माकं जैनानामित्यपि शब्दार्थः । अत्रानुबन्धव्यवच्छेदे द्वौ सज्झिलको भ्रातरौ वानप्रस्थौ "ब्रह्मचारी गृहस्थश्च वानप्रस्थस्ततो यतिः ।" इत्याश्रमक्रमापेक्षया तृतीयाश्रमवत्तिनौ वानप्रस्थापनवन्तावुदाहरणम् ।।३७७।। अंगिरसगालवा वाणपत्थ लहुगस्स जेट्टवणगमणं । निग्गम कुसादिहेउं तस्सियरपडिच्छणं चेव ।। ३७८ ॥१॥ कालातिक्कम भुक्खा दाडिमगह आगमो उ इतरस्स । वंदण पासण पुच्छा एत्तो पच्छित्ति णो वंदे ॥३७९।।२॥ देह इमं गच्छ निवं मग्गाहि स. दूर पादलेवो त्ति । यमणं निवमग्गण धम्मसत्थि च्छेओ उ हत्थाणं ॥३८०॥३॥ तत्तो आगम चिण्णव्वतोसि वंदण णतीए ण्हाणं तु । हत्थुल्लुब्भण साहण पाणायामे तहा भावो ।।३८१॥४॥ पुच्छा कि णो पढमं असुद्धितो तं वतित्ति गुरुदोसो । किरियापत्थाहरणा ण अन्नहाऽवेति अणुबंधो ॥३८२।।५।। इह क्वचिद् मागधादी मण्डले आङ्गिरसगालवी ब्राह्मणसुतौ परिपालिताद्याश्रमद्वयो सन्तौ वानप्रस्थावभूताम् । अन्यदा लघुकस्य भ्रातुर्गालवनाम्नः कुतोऽपि प्रयोजनात् स्ववनषण्डाज्येष्ठवनगमनमाङ्गिरसवनावतरणं समजायत ।। IAl॥४४०॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy