________________
उपदेशपदः नानात्वस्येष्टस्य च संसारापवर्गविभागस्य, बाधामपश्यंस्तथाविधज्ञानावरणक्षयोपशमाभावादेकात्मसत्त्वलक्षणमेवैकमर्थ- पदार्थादोमहााग्रंथः मार्गमधितिष्ठते, निराग्रहश्च प्रकृत्या तस्य सोऽर्थमार्गः श्रुतं न तु चिन्ताभावनाज्ञानरूपम् । यस्तु स्वबोध एवाभिनि
नारूढत्वेविष्टो गीतार्थः प्रज्ञाप्यमानोऽपि न सम्यगमार्गार्थ प्रतिपद्यते तस्य तन्मिथ्याज्ञानमेव । एवमन्यसूशेष्वपि भावना कार्येति
येतत्प्रज्ञा11८८२॥ आह-एवं प्रतिनियतसूत्रोद्देशेन लोके पदार्थादयो रूढास्तत्कथमित्थमेतत्प्रज्ञापना क्रियते ? सत्यम् ;
पनाहेतु:॥७४४॥
लोउत्तराउ एए जत्थ पयत्थादओ मुणेयव्वा । अस्थपदणाउ जम्हा एत्थ पयं होइ सिद्धति ॥८८३।। ___लोकोत्तरास्तु जैनेन्द्रशासनानुसारिणः पुनरेतेऽनन्तरोक्ताः 'न हिंस्याद् भूतानि' इत्येवंलक्षणा अत्र प्रकृते पदार्थादयो र मुणितव्याः । ननु 'न हिंस्याद् सर्वभूतानि' इति वाक्यमेते एव, क्रियाधिष्ठितपदसमुदायात्मकत्वात्, अतः कथमेतदोघार्थः पदार्थों भवतीति ? उच्यते-अर्थपदनात् अर्थस्य सामान्यर पस्य अचालिताप्रत्यवस्थापितस्य पदनात् गमनात् प्रत्यायनादित्यर्थः, यस्मादत्र प्रथमे पदं भवति सिद्धं प्रतिष्ठितं इत्यस्माद्ध तोरोधार्थः पदार्थ एव । एवं वाक्यार्थादयोऽपि | सद्भूतविशिष्टतरविशिष्टतमार्थ पदनादेव स्वं स्वर पं लभन्ते, न पुनर्बहुतरपदसमूहमयत्वेन फल्गुर पतयाऽर्थविशेष कञ्चनापादयन्तो लौकिकशास्त्रेष्विवेति ॥८८३॥ लोयम्मिवि अत्थेणं णाएणं एवमेव एएत्ति । विण्णेया बुद्धिमया समस्थफलसाहगा सम्मं ॥८८४॥
तथा लोकेऽपि शिष्टजने, अर्सेन न्यायेनार्थापत्त्येत्यर्थः, एवमेव लोकोत्तरपदार्थादिप्रकारेणते पदार्थादयः, इतिः प्रागवत्, विशेया बुद्धिमता जनेन समर्थ फलसाधकाः प्रौढशास्त्रार्थ प्रतीति हेतवः, सम्यग् यथावत् । तथा हि लोके-"संहिता
॥७४४।।