SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ उपदेशपद महाग्रंथ : ।। ७४० ।। दानप्रशंसादिभिर्दान प्रशंसया, आदिशब्दात् तन्निषेधदेशनया च प्राणवधादिः दानप्रशंसायां प्राणिवधः, तन्निषेधे च क्षपणादिलाभान्तरायः । अत एव सूत्रकृतांगे पठ्यते - " जे उ दाणं पसंसंति वहमिछंति पाणिणं । जेणं पडिसेहंति वित्तिछेयं कुति ते ।। १ ।। 'उजुपयत्थाति' अयं च ऋजुरेव पदार्थः । एनमेवाह - एतौ द्वावपि प्राणिवध करणादिवृत्तिव्यवच्छेदौ पापावसमंजसो वर्त्तेते एवंभूतः पदार्थोऽविशेषेण सामान्येन । अयमभिप्रायः- धर्मस्यादिपदं दानं दानं दारिद्र्यनाशनम् । जनप्रियकरं दानं दानं सर्वार्थसाधनम् ||१|| इत्यादिभिर्वचनैर्नानारूपस्य जनप्रसिद्धस्य शस्त्रादिरूपदानस्य स्वभावत एव पृथिव्यादिजीवहिंसात्मकस्य प्रशंसायां नियमात् साधोर्जीव हिसानुमतिः सम्पद्यते । तथा; तथाविधशास्त्रसंस्कारात् स्वयमेव कैश्चिद्धर्माथिभिः प्रवर्त्यमानस्योक्तरपस्य दानस्य "बीजं यथेाषरे क्षिप्तं न फलाय प्रकल्पते । तथाऽपात्रेषु दानानि प्रदत्तानि विदुर्बुधाः ||१||" इत्यादिवचननिषेधे क्रियमाणे क्षपणादिलाभान्तरायः सम्पद्यत इति ।। ८७७॥ एवं पडिवत्तीए इमस्स तह देसणाए वोच्छेओ । तम्हा विसेसविषयं ददृण्वमिति वक्कत्था ||८७८|| एवमविशेषेण प्रतिपत्तौ पदार्थस्य तथाविधरूपतया वा दानविषयाया देशनाया व्यवच्छेदः प्राप्तः । न चासौ युक्तो, यतो दानशीलतपोभावनात्मकस्य धर्मस्य सर्वास्तिकशास्त्रेषु प्रतिपादयितुमधिकृतत्वात् । तस्मादहो सूरे ! विशेषविषयं विभागेनेत्यर्थः, द्रष्टव्यमिदं दानविधानं तन्निषेधनं चेति वाक्यार्थः ।। ८७८ । । आगमविहितं तम्मि पडिसिद्धं वाहिगिच णो दासा | तब्बाहाए दासोति महावक्कत्थगम्मं तु ||८७९॥ आगमविहितं शास्त्रानुमतं यद्दानं तस्मिन्नेवागमे प्रतिषिद्धं वा निवारितं यत् तदधिकृत्य देशनायां दानस्य विधिवि व्याख्या विधी वा क्यमहा वाक्यार्था दिभेदाः ।। ७४० ।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy