SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ७३९॥ तुच्छा असमर्था बालवृद्धादिलक्षाणाः, अव्यक्ताश्चागीतास्तेिषां, न केवलमितरेषामित्यपिशब्दार्थः, इतो वचनादेषामेव षष्ठोत्सादीनां करणं प्राप्तम्, तेषामपि मुमुक्षुत्वात् । इतिः प्रागवत् । एतच्च तपोध्यानादिकरणमकरणं द्रष्टव्यं तुच्छाव्यक्तादीनाम । कुतो, यतोऽनिष्टफलदं शक्त्यतिक्रमेण तपोध्यानादिकष्टानुष्ठानस्यार्तध्यानत्वेन तिर्यग्गत्याद्यशुभजन्महेतुत्वात् । इत्येष वाक्यार्थः ॥८७४।। आगमणीईए तओ एयाणं करणमित्थ गुणवंतं । एसा पहाणरूवत्ति महावकत्थविसओ उ ॥८७५।। आगमनीत्या आगमानुसारेण यत एवं महान् दोषस्तत तपोध्यानादीनां करणमत्र धर्माधिकारे गुणवद् गुणाव. हम् । आगमनीतिश्चेयं-"तो जह न देहपीडा न यावि चियमससोणियत्तं च । जह धम्मझाणवडी तहा इमं हंइ कायव्वं ।।१॥" तथा । “कायो न केवलमयं परितापनीयो, मिष्ट रसर्बहुविधैर्न च लालनीयः । चितेन्द्रियाणि न चरन्ति यथोत्पथेन, वश्यानि येन च तदाचरितं जिनानाम् ॥२॥" एषा आगमनीतिः प्रधानरूपा सारभावमागता वर्तते धर्मे साध्ये । इत्येष महावाक्यार्थविषयः पुनरवगन्तव्यः ।।८७५।। अत्रापि महावाक्यार्थनिगमनेनैदम्पर्यमाह ;एवं पसत्थमेय णियफलसंसाहगं तहा होइ । इय एस चिय सिट्ठा धम्मे इह अइदपजं तु ।।८७६॥ एवमागमनीत्या प्रशस्तं प्रशंसास्पदमेतत्तपोध्यानादि भवति सतां । तथा निजफलसंसाधकं मोक्षलक्षणफलहेतुः । तथेति समुच्चये । भवत्येषैवागमनीतिरेव श्रेष्ठा प्रधाना धर्मे इहदम्पर्यमिदं पुनर्जेयम् ॥८७६।। तथा;दाणपसंसाईहिं पाणवहाईओ उजुपयत्यत्ति । एए दोवि हु पावा एवंभूओऽविसेसेणं ॥८७७।। ॥७
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy