SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ उपदेशपदः आज्ञाबाधया "जिणा बारसर दाणि थेरा चउदसर विणो । अजाणं पन्नवीसं तु अओ उडमुवग्गहो ॥१॥" | व्याख्यामहाग्रंथः इत्यादिवचनोल्लङ्घनेन तथेत्याधिकरणवृद्धिभयाद् ग्रहणमिति वस्त्रादीनां न सुन्दरमिति द्रष्टव्यं, किं पुनः सर्वथैवाग्रहण-विधी वामित्यपिशब्दार्थ । तत् तस्मात् तस्यामाज्ञायां वत्तितव्यमिति महावाक्यार्थो ज्ञेय इति ॥८७१॥ क्यमहा वाक्यार्थामहावाक्यार्थमेव गाथाप्रथमार्द्धन निगमयन्नदम्पर्यमाह; दिभेदाः ॥७३८।। To एयं एवं अहिगरणचागओ भावओ कयं होइ । एत्थवि आणातत्तं धम्मस्स इदं इदंपज्जं ॥८७२॥ एतद् ग्रन्थत्यजनं 'चएज्ज गंथं' इति वचनोक्तमेवमाज्ञानुसरणेनाधिकरणत्यागतोऽसंयमपरित्यागाद् भावतः परमार्थेन कृतं भवति । यो ह्याज्ञामनुसरन् वस्त्रादिग्रहणे प्रवर्त्तते तस्य कदाचित् कथञ्चनासंयमभावेऽपि बहुतरगुणान्तराराधनेन भावतोऽधिकरणत्याग एव, तदर्थत्वेनैव तस्य सर्वक्रियासु प्रवृत्तेरिति । अत्रापि पदार्थादिषु 'जह्याद् ग्रन्थं' रा इत्यादिषु आशातत्त्वं धर्मस्येतीदमेतत् 'इदंपजति ऐदम्पर्यम् ॥८७२।। एवं तवझाणाई कायन्वंति पयडो पयत्थो यं । छठ्ठस्सग्गाईणं करणं ओघेण लोगम्मि ।।८७३।। PA एव प्रागुक्तपदार्थवत् 'मुमुक्षुणा तपोध्यानादि कर्त्तव्यम्' इत्यत्र प्रकटः स्फुटः पदार्थोऽयं यथा षष्ठोत्सर्गादीनां षष्ठादीनां तपोविशेषाणामुत्सर्गादीनां च कायोत्सर्गकालक्लेशादिलक्षणानां करणं विधानम्, ओघेन सामान्येन समर्थासमर्थादिपरिहारविशेषरूपेण लोकेऽपि धार्मिकजनलक्षणे रूढं वर्त्तत इति ।।८७३॥ तुच्छावग्गाणंपि हु एत्तो एयाण चेव करणं ति । अकरणमो दट्टव्वं अणिट्टफलयंति ववत्थो ।।८७४।। ७३८॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy