________________
उपदेशपदः आज्ञाबाधया "जिणा बारसर दाणि थेरा चउदसर विणो । अजाणं पन्नवीसं तु अओ उडमुवग्गहो ॥१॥" | व्याख्यामहाग्रंथः
इत्यादिवचनोल्लङ्घनेन तथेत्याधिकरणवृद्धिभयाद् ग्रहणमिति वस्त्रादीनां न सुन्दरमिति द्रष्टव्यं, किं पुनः सर्वथैवाग्रहण-विधी वामित्यपिशब्दार्थ । तत् तस्मात् तस्यामाज्ञायां वत्तितव्यमिति महावाक्यार्थो ज्ञेय इति ॥८७१॥
क्यमहा
वाक्यार्थामहावाक्यार्थमेव गाथाप्रथमार्द्धन निगमयन्नदम्पर्यमाह;
दिभेदाः ॥७३८।। To एयं एवं अहिगरणचागओ भावओ कयं होइ । एत्थवि आणातत्तं धम्मस्स इदं इदंपज्जं ॥८७२॥
एतद् ग्रन्थत्यजनं 'चएज्ज गंथं' इति वचनोक्तमेवमाज्ञानुसरणेनाधिकरणत्यागतोऽसंयमपरित्यागाद् भावतः परमार्थेन कृतं भवति । यो ह्याज्ञामनुसरन् वस्त्रादिग्रहणे प्रवर्त्तते तस्य कदाचित् कथञ्चनासंयमभावेऽपि बहुतरगुणान्तराराधनेन भावतोऽधिकरणत्याग एव, तदर्थत्वेनैव तस्य सर्वक्रियासु प्रवृत्तेरिति । अत्रापि पदार्थादिषु 'जह्याद् ग्रन्थं' रा इत्यादिषु आशातत्त्वं धर्मस्येतीदमेतत् 'इदंपजति ऐदम्पर्यम् ॥८७२।।
एवं तवझाणाई कायन्वंति पयडो पयत्थो यं । छठ्ठस्सग्गाईणं करणं ओघेण लोगम्मि ।।८७३।। PA एव प्रागुक्तपदार्थवत् 'मुमुक्षुणा तपोध्यानादि कर्त्तव्यम्' इत्यत्र प्रकटः स्फुटः पदार्थोऽयं यथा षष्ठोत्सर्गादीनां
षष्ठादीनां तपोविशेषाणामुत्सर्गादीनां च कायोत्सर्गकालक्लेशादिलक्षणानां करणं विधानम्, ओघेन सामान्येन समर्थासमर्थादिपरिहारविशेषरूपेण लोकेऽपि धार्मिकजनलक्षणे रूढं वर्त्तत इति ।।८७३॥ तुच्छावग्गाणंपि हु एत्तो एयाण चेव करणं ति । अकरणमो दट्टव्वं अणिट्टफलयंति ववत्थो ।।८७४।।
७३८॥