SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ एवं एसा अणुबंधभावओ तत्तओ कया होइ । अइदंपज्जं एवं आणा धम्मम्मि सारोत्ति ॥८६८।। एवं विधिना यत्ने क्रियमाणे एषा हिंसाऽनुबन्धभावत उत्तरोत्तरानुबन्धभावाद् मोक्षप्राप्तिपर्यवसानानुगमात् तत्त्वतः परमार्थतः कृता भवति, मोक्षसम्पाद्यजिनाज्ञाया उपरमाभावादिति । ऐदम्पर्यमेतदत्र यदुताज्ञा धर्मे सारः । इतिः ॥७३७॥ परिसमाप्तौ ।।८६८॥ न (एवं चइज्ज गंथं इत्थ पयत्यो पसिद्धगो चेव । णो किंचिवि गिहिज्जा सचेयमाचेयणं वत्थु ॥८६९।।) एवं प्रागुक्तपदार्थवत् त्यजेद् ग्रन्थम् । अत्र वचने पदार्थः प्रसिद्ध कश्चैव प्रतीतरूप एध । तमेव दर्शयति नो किञ्चिदपि | गृह्णीयात् परिग्रहविषयीकुर्यात् सचेतनाचेतनं शिष्यवस्त्रादि वस्तु ॥८६९।। र एत्तो अईयसावेक्खयाण वत्थाइयाणमग्गहणं । तगहणं चिय अहिगरणबुड्डिओ हंदि वकत्थो ॥८७०।। | इतोऽस्मात् त्यजेद् ग्रन्थमित्येवंरूपाद्ववचनात् । अतीतसापेक्षतादीनामतीतातिक्रान्ता सापेक्षता शरीरमागेऽपि स्पृहारपा येषां ते तथा तेषां भावसाधूनामित्यर्थः, वस्त्रादीनां वस्त्रपात्रशिष्यादीनां वस्तूनामग्रहणमापन्नम् । एतच्च वखाद्यग्रहणं र तद्गहणमेव मिथ्यात्वादिरूपग्रन्थग्रहणमेव। कुत इत्याह-अधिकरणवृद्धितोऽधिक्रियत आत्मा नरकादिष्वनेनेत्यधिकरण मसंयमस्तस्य वृद्धिरुपचयस्तस्याः सकाशात् सम्पद्यत एव रजोहरणाद्य पधिमन्तरेण जिनकल्पिकादीनामप्यसंयमवृद्धिः । हंदीति पूर्ववत् । एष वाक्यार्थो, यथा न सर्वथा ग्रन्थत्यागः श्रेयान्, य उच्यते 'चएज गंथं' इत्यादिवचनेनेति ॥८७०।। आणाबाहाए तहा नहर्णपि ण सुंदरंति दटुव्वं । ता तीए वट्टियव्वंति महावछत्थमो ओ ॥८७१।। ॥७३७॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy