SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ -दीनां कर्त्तव्यं किमपि वचनसंभाषादि, न तु . भावाद् बहुमानरूपात् । कलाघ्ययनोक्तश्चेत्थमेतद्वन्दनाविषयोऽपवाद उपलभ्यते । यथा-"परिवारपरिसपुरिसं खेत्तं कालं च आगमं गाउं । कारणजाए जाए जहारिहं जस्स जं जोग्गं ।।१।। परिवारो से सुविहिया परिसगओ साहई च वेरग्गं । माणी दारुणभावो निसंसपुरिसाहमो पुरिसो ॥२।। लोगपगओ ॥७२७।। निवो वा अहवा रायाइदिक्खओ होजा । खेत्तं विहिमाइ अभावियं व कालो अणागालो ॥६॥ विहिमाइत्ति-कांता रादि । दंसणणाणचरित्तं तवविणयं जत्थ जत्तियं पासे । जिणपण्णत्तं . भत्तीए पूयए तत्थ तं भावं ॥४॥ तथा ।। गच्छपरिरक्खणट्टा अणागयं आउवायकुसलेण। एवं गणाहिवइणा सुहसीलगवेसणा कजा ॥५।। उप्पन्नकारणम्मी कीकम्मं जो न कुञ्ज दुविहंपि । पासत्थाईयाणं चउगुरुगा भारिया तस्स ॥६॥” इत्यादि ।।८४२।। अत्रैव दृष्टान्तमभिधातुमाह;-- एत्थं पूण आहरणं विण्णेयं णायसंगयं एयं । अगहिलगहिलो राया बुद्धीए अणदरज्जोत्ति ॥८४३।। अत्रागीतार्थाद्यनुवृत्तौ पुनराहरणं विज्ञेयं न्यायसङ्गतं युक्तियुक्तमेतद् वक्ष्यमाणम् । तदेव दर्शयति-अग्र हिलग्रहिलोJio ऽग्रहवान् अहिलः संवृत्तः कश्चिद् राजा। बुद्धया बुद्धिनाम्ना मन्त्रिणा अनष्टराज्यः कृतः । इति: पूर्ववत् ॥८४३।। * इदमेवोदाहरणं विशेषतो गाथाचतुष्टयेन भावयति ;पहविपुरम्मि उ पुण्णो राया बुद्धि य तस्स मंतित्ति । कालण्णुणाण मासुवरि बुद्धि दग गह सुवासं तो ॥८४४।। रायणिवेयण पडहग दगसंगह जत्तओ अहाथामं । वुट्टि अपाणं खीणेपाणम्मी गह कमा पायं ।।८४५।। । अयमान तसेच वसीयत-च हिला हिला ॥७२७ ।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy