________________
उपदेशपदः महाग्रंथः
।।७२६॥
' 'अगीताद्याकीर्णे' अगीतार्थेरादिशब्दाद गीतार्थैरपि मंदधर्मः पार्श्वस्थादिभिस्तीर्थान्तरीयश्च भागवतादिभिराकीर्ण सम-पाखण्डिन्ताद् व्याप्ते क्षेत्र, अन्यत्रागीतार्थाद्यनाकीर्णक्षेत्रे दुभिक्षराजदौस्थ्याद्य पप्लववशेन स्थित्यभावे सति भावानुपघातेन सम्य
जनाकुलेप्रज्ञापनारूपस्य शुद्धसमाचारपरिपालनरूपस्य च भावस्यानुपघातेन याऽनुवर्तना 'वायाए णमोकारों' इत्यादिरूपानुव
क्षेत्रस्थि
तुलतिदुष्करत्तिस्तया तेषां तु तेषामेव वसितव्यं तत्र क्षेत्रे । एवं हि तेऽनुवत्तिताः स्वात्मनि बहुमानवन्तः कृता भवन्ति, राजव्य
त्वम्सनभिक्षादिषु साहाय्यकारिणश्चेति ॥८४०॥ विपर्यये बाधकमाह;इहरा सपरुवघाओ उच्छुभाईहिं अत्तणो लहुया । तेसिपि पावबंधो दुर्गपि एवं अणिटुंति ।।८४१।।
इतरथा तेषामननुवर्तनया वासे क्रियमाणे स्वपरोपघातः सम्पद्यते। एनमेव दर्शयति । तत्रोत्क्षोभो हेरिकाचौर्याद्यध्यारोपरूपः । आदिशब्दात कथञ्चित् कस्यचित् प्रमादाचरितस्योपलब्धस्य मत्सरातिरेकात् सुदूरविस्तारणं, तथाविधकुलेष्वन्नपानादिव्यवच्छेदश्च गृह्यते । ततस्तैरात्मनः स्वस्य लघुताऽनादेयरूपता भवति । तेषामपि पापबंधो बोधिघातफलो, न केवलं स्वस्य तन्निमित्तभावेनेत्यपिशब्दार्थः । एवं च सति यत् स्यात् तद्दर्शयति-द्विकमप्येतत् पूर्वोक्तमनिष्टं दुर्गतिपातकारि जायते । इतिः पूर्ववत् ।।८४१।।
8॥७२६।। ता दव्वओ य तेसि अरत्तदुद्वेण कज्जमासज्ज । अणुवत्तणत्थमेसि कायव्वं किंपि णउ भावा ॥८४२॥
यत एवमनुवर्तनायां दोषः, तत् तस्माद् द्रव्यतस्तु कायवाङ्गात्रप्रवृत्तिरूपादेव तेषामगीतार्थादीनाम्, अरक्तदुष्टेन रागद्वेषयोरन्तरालवतिना सता कार्य निरुपवासलक्षणमाश्रित्यानुवर्त्तनार्थमनुकूलभावसम्पादननिमित्तम्, एषामगीतार्था