________________
एवमुक्तीदाहरणवत् प्रायेण बाहुल्येन जना लोकाः कालानुभावाद् वर्तमानकालसामर्थ्याविहापि जैने मते सर्वेऽपि । साधवः श्रावकाच नो मैव सुन्दराः शाखोक्ताचारसारा वर्तन्ते । किंत्वनाभोगादिदोषाच्छास्त्रप्रतिकूलप्रवृत्तयः । इति पूर्ववत् । तस्मात् कारणादाशाशुद्धेषु सम्यगधौतजिनागमाचारवशात् शुद्धिमागतेषु साधुषु श्रावकेषु प्रतिबन्धो बहुमानः
कार्यः ।।८३८॥ तन्येषु कि कार्यमित्याह ;-. । ७२५॥ श
इयरेसंपिय पओसी भी कायवो भवदिई एसा । वर विवज्जणिज्जा विहिणी सई मग्गणिरएण ।।८३९॥
इतरेष्वपि जिनवचनप्रतिकूलाऽनुष्ठानेष समुपस्थितदुर्गतिपातफलमोहाद्यशुभकर्मविपाकेषु लोकोत्तरभिन्नेषु जन्तुषु प्रद्वेषो मत्सरस्तदर्शने तत्कथायां वाऽक्षमारूपो नो नैव कर्तव्यः । तहिं कि कर्तव्यमित्याशंक्याह-भवस्थितिरेषा; यतः कर्मगुरवोऽद्याप्पकल्याणिनी न जिनधर्माचरण प्रति प्रहपरिणामी जायन्त इति चिन्तनीयं । तथी, मवरं केवलं विवजनीया आलापसलापवित्रम्भाविभिः परिहरणीया विधिना विविक्तग्रामनगरवसत्यादिवासरूपेण सदी सर्वकालं मार्गनिरतेन सम्यग्दर्शनादिमोक्षमार्गस्थितेन साधुना श्रावकेण च । अन्यथा तदालापसंभाषादिना संसर्गकरणे कुष्ठज्वररोगोपहतसं
सर्ग इव सत्तदोषसंचारादिहलोकपरलोकयोरमवाप्तिरेव । अत एवोक्तम् --"सोहगुह बग्धगुहं उदयं चे पलित्तर्य च सिौ पविसे । असिर्व औमीयरियं दुस्सीलजणप्पिओ जो उ ।।१।।" इति ॥८३९।।
... ननु प्रमत्ताखण्डिजनाकुलत्वात् प्रायो विहारक्षेत्राणामशक्यमालापादिवर्जनमित्याशंक्याह;-- Tai अम्मियादाइण्णे खेत अणस्थ ठिइअभावम्मि । भावाणुवघायणुवत्तणाए ते सि तु वसियव्वं ।।८४०॥
७२५।।