SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ एवमुक्तीदाहरणवत् प्रायेण बाहुल्येन जना लोकाः कालानुभावाद् वर्तमानकालसामर्थ्याविहापि जैने मते सर्वेऽपि । साधवः श्रावकाच नो मैव सुन्दराः शाखोक्ताचारसारा वर्तन्ते । किंत्वनाभोगादिदोषाच्छास्त्रप्रतिकूलप्रवृत्तयः । इति पूर्ववत् । तस्मात् कारणादाशाशुद्धेषु सम्यगधौतजिनागमाचारवशात् शुद्धिमागतेषु साधुषु श्रावकेषु प्रतिबन्धो बहुमानः कार्यः ।।८३८॥ तन्येषु कि कार्यमित्याह ;-. । ७२५॥ श इयरेसंपिय पओसी भी कायवो भवदिई एसा । वर विवज्जणिज्जा विहिणी सई मग्गणिरएण ।।८३९॥ इतरेष्वपि जिनवचनप्रतिकूलाऽनुष्ठानेष समुपस्थितदुर्गतिपातफलमोहाद्यशुभकर्मविपाकेषु लोकोत्तरभिन्नेषु जन्तुषु प्रद्वेषो मत्सरस्तदर्शने तत्कथायां वाऽक्षमारूपो नो नैव कर्तव्यः । तहिं कि कर्तव्यमित्याशंक्याह-भवस्थितिरेषा; यतः कर्मगुरवोऽद्याप्पकल्याणिनी न जिनधर्माचरण प्रति प्रहपरिणामी जायन्त इति चिन्तनीयं । तथी, मवरं केवलं विवजनीया आलापसलापवित्रम्भाविभिः परिहरणीया विधिना विविक्तग्रामनगरवसत्यादिवासरूपेण सदी सर्वकालं मार्गनिरतेन सम्यग्दर्शनादिमोक्षमार्गस्थितेन साधुना श्रावकेण च । अन्यथा तदालापसंभाषादिना संसर्गकरणे कुष्ठज्वररोगोपहतसं सर्ग इव सत्तदोषसंचारादिहलोकपरलोकयोरमवाप्तिरेव । अत एवोक्तम् --"सोहगुह बग्धगुहं उदयं चे पलित्तर्य च सिौ पविसे । असिर्व औमीयरियं दुस्सीलजणप्पिओ जो उ ।।१।।" इति ॥८३९।। ... ननु प्रमत्ताखण्डिजनाकुलत्वात् प्रायो विहारक्षेत्राणामशक्यमालापादिवर्जनमित्याशंक्याह;-- Tai अम्मियादाइण्णे खेत अणस्थ ठिइअभावम्मि । भावाणुवघायणुवत्तणाए ते सि तु वसियव्वं ।।८४०॥ ७२५।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy