SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ स्वप्नफलप्ररूपणम् उपदेशपदार थालीस परिभट्टा ॥६॥ पडिहिंति ताण उवरि तुल्लगुणटाणजोगओ पायं । दोग्गई अबोहिरूवं भंगं च समं लहिस्संति महाग्रंथ ॥७॥ उप्पइऊणं विरला सुगई जाहिंति जे उ चरणजुया । अट्टमसुमिणस्स इमो भणिओ नरनाह ! गब्भत्थो ॥८॥ उप्पाय दठ्ठमप्पाणमेयबकस्स पुण इमो अत्थो । अप्पाणं थोवाणं उप्पाओ राइणा (णेओ?) ॥९॥ ॥७२२॥ गाथाक्षरार्थस्तु भाष्यानुसारेण विज्ञेय इति । . इत्थं लोकोत्तरे दुष्षमायां निगुणं बहुजनमाश्रित्य ज्ञातान्यभिहितानि । लाकेऽपि निजशैल्या कलियुगमाश्रित्य ज्ञाता. न्तराणि परैः प्रतिपादितानि दृश्यन्ते । 'कूपेत्यादि' कूपावाहाजीवनं कूपेनावाह उपजीविष्यते । तथा 'तरुफलवहंति' तरुणां फलनिमित्तं वधच्छेदो भविष्यति। तथा 'गाविवच्छिधावणया' इति गौः सुरभिर्वच्छिकां निजामेव धास्यति । 'लोहि. विवज्जयकलमल'त्ति लोही अयोमयी महाकटाही तस्यां सुगंधितैलपाकोचितायां विपर्ययेण व्यत्ययेन कलमलस्य दुर्गन्धिपिशितादेः पाको भविष्यति । तथा 'सप्पगरुडपूजपूजाउ'त्ति सर्पगरुडयोर्यथाक्रमं पूजा चापूजा चेति ।।८३३।। तथा;हत्थंगुलिदुगघट्टण गयगद्दभसगड बालसिलधरणं । एमाई आहरणा लोयम्मिवि कालदोसेणं ।।८३४॥ 'हस्ताङ्गुलिद्वयघट्टनेति' हस्तस्य प्रसिद्धरूपस्याङ्गुलिद्वयेन घट्टनं स्वरूपाच्चलनं भविष्यति । 'गयगद्दभसगड'त्ति गजवो I ढव्यं शकटं गईभवोढव्यं भविष्यति । 'बालसिलधरणं ति बालबद्धायाः शिलाया धरणं भविष्यति । एवमादीन्याहरणानि लोकेऽपि कालदोषेण कलिकालापराधेन कथ्यन्त इति ।।८३४।। अथैतेषामेव दार्शन्तिकानर्थान् दर्शयन्नाह;रणो दियाइगहणं पुत्तपिउब्वेग कन्निविविणणं । इडीपरजणचाओ णिद्दयदाणं ण इयरेसि ।।८३५।। ७२२॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy