________________
।।७२३ ।।
'राज्ञः कूपस्थानीयस्य द्विजादिग्रहणं ब्राह्मणक्षत्रियविट्शूद्रेभ्यः स्वयमेव भर्त्तव्येभ्य अवाहस्थानीयेभ्यः सकाशाञ्जलतुल्यस्यार्थस्य ग्रहणमुपादानमिति प्रथमज्ञातार्थः । द्वितीयस्य तु 'पुत्र पित्रुद्वेग' इति पुत्रेण फलभूतेन तरुभूतस्य पितुर्गेौरवार्हस्याप्युद्वेगो धनपत्रलेखनादिना जनयिष्यत इति । तृतीयस्य तु 'कन्याविक्रयण 'मिति गोस्थानीयाभ्यां मातापितृभ्यां वच्छकातुल्यायाः कन्याया विक्रयणं विनियमनं करिष्यते, तैस्तैरुपायैस्तदुपजीवनमित्यर्थः । चतुर्थस्य तु 'ऋद्धिपरजनत्याग' इति ऋद्धलक्ष्म्या उपार्जितायाः परेषु जनेष्विहलोक परलोकावपेक्ष्यानुपकारिषु त्यागो वितरणं भविष्यतीति । पवमस्य तु 'निर्द्दयवानं' निर्द्दयेभ्यो हिंसादिपापस्थानात् कुतोऽप्यनिवृत्तेभ्यो दानं पात्रबुद्धधा स्वविभववितरणं, न नैवेतरेभ्यः सदयेभ्यो ब्रह्मचारिभ्यः साधुसाधुभ्य इति ॥ ८३५ ।।
जुयधरकलह कुलेयरमेर अणुसुद्धधम्मपुढविठिई । वालुगवक्कारंभो एमाई आइसद्देण || ८३६||
षष्ठस्य तु जुयेत्यादि । 'जुयहरकलह 'त्ति युतगृहेण वधूवरकृतेन कुटुम्बस्य कलहो जनकच्छायाविध्वंसकारी भविष्यति । सप्तमस्य तु 'कुलेयरमेरा' इति । कुलेभ्य इक्ष्वाकुप्रभृतिभ्य इतराणि यानि विजातिकुलानि तेषु मर्यादा प्राप्स्यत इति । अष्टमस्य तु 'अणुयुद्धधर्मपृथ्वी स्थितिः' इति । अणुना बालतुल्येन शुद्धधर्मेण शिलातुल्यायाः पृथ्व्याः स्थितिरवस्थानं भविष्यति । वालुकायाः सकाशाद् वल्कारम्भस्त्वगुच्चाटनरूप इत्येवमाद्य ुदाहरणमादिशब्दाद् द्रष्टव्यम् । अस्य त्वयमर्थः - यथा वालुकायाः वल्कोपाटनमतिदुष्करं तथा राजसेवादिष्वर्थोपायेषु क्रियमाणेष्वप्यर्थलाभ इति ॥ ८३६ ॥ यथा चैतानि लौकिकज्ञातानि जातानि तथा दर्शयति ;
102105
।।७२३।।