________________
॥७१५॥
प्रवृत्तिसारेणापि भवितव्यमिति सूचनार्थमेकान्तेनेत्युपात्तम् । “बहुवित्थरमुस्सग्गं बहुविहमववाय मो वियाणित्ता । लंघेऊणनविहं बहुगुणजुत्तं करेज्जा सुं ॥१॥" अत एवाह-आज्ञावित्तक:-आजैव वित्तं धनं सर्वम्वरूपं यस्य स तथा पुमानिह लोकोत्तराचारचिन्तायां प्रमाणीकर्तव्य इति ॥८११॥ ननु च 'आगम सुय आणा धारणा य जीए य पंच
मए' इति वचनप्रामाण्याद् आचरितमपि प्रमाणमुक्तं, तत् किमुज्यते 'आज्ञावित्तक इह प्रमाणम्' इति हृदि व्यवस्थाप्याह;RA आयरणावि ह आणाविरुद्धगा चेव होति नायं तु। इहरा तित्थगरासायणत्ति तल्लक्खणं चेयं ॥८१२॥
आचरणापि तत्तदाचीर्थरूपा हुर्यस्माद् 'दोसा जेण णिरुब्भंति जेण खिजति पुव्वकमाई' इत्यादिलक्षणाया आज्ञाया अविरुद्धिका चैवाविरोधवत्येव । तुशब्दोऽवधारणे भिन्न क्रमश्च । ततो भवत्येव ज्ञातमुदाहरणं कर्तव्येष्वर्थेषु प्रमाणमित्यर्थः । विपर्यये बाधकमाह-इतरथा आज्ञाविरोधेनाचरणे सति तीर्थकराशातना भगवदर्हद्वचनविलोपलक्षणा सम्पद्यते । इतिः प्राग्वत् । तल्लक्षाणमाचरणालाणं चेदम् ॥८१२॥ असढेण समाइग्नं नं कत्थति केणती असावज्ज । न निवारियमन्नेहि य बहुमणुमयमेयमायरियं ॥८१३॥
- असठेनाऽमायाविना सता समाचीर्णमाचरितं यद् भाद्रपदशुक्लचतुर्थीपर्युषणापर्ववत् कुत्रचित्काले क्षेत्रे वा केनचित् संविग्नगीतार्थत्वादिगुणभाजा कालिकाचार्यादिना सावद्य मूलोत्तरगुणाराधनाऽविरोधि । तथा, न नैव निवारितमन्यैश्च तथाविधरेव गीतार्थः, अपितु बहु यथा भवत्येवं मतं बहुमतमेतद् आचरितमुच्यत इति ॥८१३॥ किंच उदाहरणाई बहुजणमहिगिच्च पुव्वसूरीहिं । एत्थं निदसियाई एयाइं इमम्मि कालम्मि ।।८१४।।