SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ उपदेशपदः मार्गरूपं चारित्रं भवद्भिः प्रतिज्ञायत इत्याशंक्याह दुष्षमाकामहाग्रथः दुप्पसहतं चरणं भणियं जं भगवया इहं खेते । आणाजुत्ताणमिणं ण होंति अहुणत्ति वामोहो ॥८०९।। लिपिचरणदुःप्रसभान्तं दुष्षमापर्यन्तभागभाविदुःप्रसभनामकमुनिपुंगवपर्यवसानं गङ्गाप्रवाहवदव्यवच्छिन्नं चरणं भणितं त्वम्यद्यस्माद् भगवता. इह क्षेत्र। आज्ञायुक्तानां यथासामार्थ्यमाज्ञापरिपालनपरायणानामिदं चारिशं न भवत्यधुनैष व्या॥७१४॥ मोहो वर्त्तते, यथाशक्त्याज्ञापरिपालनस्यैव चारित्ररूपत्वात्, तस्य च साम्प्रतमपि भावदिति ॥८०९।। विपर्यये बाधकमाहआणाबज्झाणं पुण जिणसमयम्मिवि म जातु एयंति । तम्हा इमीए एत्थं जत्रोण पयट्टियव्वंति ॥८१०॥ ___ आशाबाह्यानामुच्छृखलप्रवृत्तीनां पुनजिनसमयेऽपि तीर्थकरविहारकालेऽपि न नैव जातु कदाचिद् एतच्चारित्रं सम्पनमिति । तस्माद् अस्यामाज्ञायां दुष्षमाकालेऽपि यत्नेन प्रवत्तितव्यमिति ॥८१०।। अत एवाह;गंतेणं चिय लोयणायसारेण एत्य होय । बहुमंडादिवयणओ आणावित्तो इह पमाणं ॥८११॥ न नैवैकान्तेन सर्वथैव लोक एव पार्श्वस्थादिरूपो यदृच्छाप्रवृत्तो ज्ञातं दृष्टान्तं तत् सारमवलम्बनीयतया यस्य स ) ७१४।। तथा तेनात्र चारित्राराधने भवितव्यम् । कुत इत्याह-'बहुमुण्डादिवचनतः' "कलहकरा डमरकरा असमाहिकरा अनि व्युइकरा य । होहिंति भरहवासे बहुमुण्डे अप्पसमणे य ॥१॥” इति वचनात् एतद्वचनपरिभावनेन पार्श्वस्थादीन् o दृष्टान्तीकृत्य नासमंजसे प्रवर्तनीयमित्यर्थः । तथाविधापवादप्राप्तौ तु गुरुलाघवालोचनपरेण गीतार्थेन साधुना कदाचित्
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy