________________
उपदेशपदः मार्गरूपं चारित्रं भवद्भिः प्रतिज्ञायत इत्याशंक्याह
दुष्षमाकामहाग्रथः दुप्पसहतं चरणं भणियं जं भगवया इहं खेते । आणाजुत्ताणमिणं ण होंति अहुणत्ति वामोहो ॥८०९।।
लिपिचरणदुःप्रसभान्तं दुष्षमापर्यन्तभागभाविदुःप्रसभनामकमुनिपुंगवपर्यवसानं गङ्गाप्रवाहवदव्यवच्छिन्नं चरणं भणितं
त्वम्यद्यस्माद् भगवता. इह क्षेत्र। आज्ञायुक्तानां यथासामार्थ्यमाज्ञापरिपालनपरायणानामिदं चारिशं न भवत्यधुनैष व्या॥७१४॥
मोहो वर्त्तते, यथाशक्त्याज्ञापरिपालनस्यैव चारित्ररूपत्वात्, तस्य च साम्प्रतमपि भावदिति ॥८०९।।
विपर्यये बाधकमाहआणाबज्झाणं पुण जिणसमयम्मिवि म जातु एयंति । तम्हा इमीए एत्थं जत्रोण पयट्टियव्वंति ॥८१०॥ ___ आशाबाह्यानामुच्छृखलप्रवृत्तीनां पुनजिनसमयेऽपि तीर्थकरविहारकालेऽपि न नैव जातु कदाचिद् एतच्चारित्रं सम्पनमिति । तस्माद् अस्यामाज्ञायां दुष्षमाकालेऽपि यत्नेन प्रवत्तितव्यमिति ॥८१०।। अत एवाह;गंतेणं चिय लोयणायसारेण एत्य होय । बहुमंडादिवयणओ आणावित्तो इह पमाणं ॥८११॥ न नैवैकान्तेन सर्वथैव लोक एव पार्श्वस्थादिरूपो यदृच्छाप्रवृत्तो ज्ञातं दृष्टान्तं तत् सारमवलम्बनीयतया यस्य स )
७१४।। तथा तेनात्र चारित्राराधने भवितव्यम् । कुत इत्याह-'बहुमुण्डादिवचनतः' "कलहकरा डमरकरा असमाहिकरा अनि
व्युइकरा य । होहिंति भरहवासे बहुमुण्डे अप्पसमणे य ॥१॥” इति वचनात् एतद्वचनपरिभावनेन पार्श्वस्थादीन् o दृष्टान्तीकृत्य नासमंजसे प्रवर्तनीयमित्यर्थः । तथाविधापवादप्राप्तौ तु गुरुलाघवालोचनपरेण गीतार्थेन साधुना कदाचित्