SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ उपदेशपदः महाग्रंथ एतत्कालोपयोगिस्व नाष्टक प्रदर्शनम् 11७१६॥ किचेत्यभ्युपाये, उदाहरणानि दृष्टान्ता बहुजनमधिकृत्य बहोरसंविग्नलोकस्य प्रवृत्तिमधिकृत्य पूर्वसूरिभिः प्राक्तनाचायॆरत्र प्रवचने निशितान्येतानि । अस्मिन् दुष्षमालक्षणे काले एतत्कालोपयोगीनीत्यर्थः ॥८१४॥ उदाहहणान्येव विवक्षस्तावत्ततसम्बन्धमाह;-- केणइ रना दिट्ठा सुमिणा किल अट्ठ दुसमसुसमंते । भोई चरमोसरणे तेसि फलं भगवया सिटुं ॥८१५ । । केनचिदनिर्दिष्टनाम्ना राज्ञा उपलब्धा स्वप्ना निद्रायमाणावस्थायां मनोविज्ञानविकाररूपाः। किलेत्याप्तप्रवादसूचनार्थः। अष्टेतिसंख्या दुःषमसुषमान्तेऽस्यामवसपिण्यां चतुर्थारकपर्यवसाने । ततो जागरितस्य भीतिर्भयमुत्पन्नम् ततोऽपि च चरमसमवसरणे कार्तिकमासामाधास्यायां तस्य पृच्छतः, तेषां स्वप्नानां फलं भगवता श्रीमन्महावीरेण शिष्टं कथितमिति ॥८१५॥ स्वप्नानेवाह;-- 'गय 'वाणर 'तर 'चंखे सिंहे' तह 'पउम बीय 'कलसे य । पाएण दुस्समाए सुविणाणि? फला धम्मे ॥८१६।। 'गजवान रास्त'रवो ध्वांक्षाः', 'सिंहस्तथा 'पद्मबीजानि कलशाश्चेति । प्रायेण दुःषमायां स्वप्ना एतेऽनिष्टफला धर्मे अधर्मविषय इति । अत्र च गाथायां वचनव्यत्ययः प्राकृतत्वात् ।।८१६।। ___एतानेव स्वप्नान् प्रत्येक गाथानां द्वयेन द्वयेनोपदर्शयन् गाथाषोडशकमाह;-- चलयासाएसु गया चिटुंति पडतएसुवि ण णिति । णितावि तहा केई जह तप्पडणा विणस्संति ॥८१७॥ विरलतरा तह केई जह तप्पडणावि णो विणस्संति । एसो सुमिणो विट्ठो फलमत्थं सावगा णेया ॥८१८॥ ॥७१६॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy