________________
उपदेशपदः महाग्रंथ
एतत्कालोपयोगिस्व
नाष्टक प्रदर्शनम्
11७१६॥
किचेत्यभ्युपाये, उदाहरणानि दृष्टान्ता बहुजनमधिकृत्य बहोरसंविग्नलोकस्य प्रवृत्तिमधिकृत्य पूर्वसूरिभिः प्राक्तनाचायॆरत्र प्रवचने निशितान्येतानि । अस्मिन् दुष्षमालक्षणे काले एतत्कालोपयोगीनीत्यर्थः ॥८१४॥
उदाहहणान्येव विवक्षस्तावत्ततसम्बन्धमाह;-- केणइ रना दिट्ठा सुमिणा किल अट्ठ दुसमसुसमंते । भोई चरमोसरणे तेसि फलं भगवया सिटुं ॥८१५ । ।
केनचिदनिर्दिष्टनाम्ना राज्ञा उपलब्धा स्वप्ना निद्रायमाणावस्थायां मनोविज्ञानविकाररूपाः। किलेत्याप्तप्रवादसूचनार्थः। अष्टेतिसंख्या दुःषमसुषमान्तेऽस्यामवसपिण्यां चतुर्थारकपर्यवसाने । ततो जागरितस्य भीतिर्भयमुत्पन्नम् ततोऽपि च चरमसमवसरणे कार्तिकमासामाधास्यायां तस्य पृच्छतः, तेषां स्वप्नानां फलं भगवता श्रीमन्महावीरेण शिष्टं कथितमिति ॥८१५॥ स्वप्नानेवाह;-- 'गय 'वाणर 'तर 'चंखे सिंहे' तह 'पउम बीय 'कलसे य । पाएण दुस्समाए सुविणाणि? फला धम्मे ॥८१६।।
'गजवान रास्त'रवो ध्वांक्षाः', 'सिंहस्तथा 'पद्मबीजानि कलशाश्चेति । प्रायेण दुःषमायां स्वप्ना एतेऽनिष्टफला धर्मे अधर्मविषय इति । अत्र च गाथायां वचनव्यत्ययः प्राकृतत्वात् ।।८१६।। ___एतानेव स्वप्नान् प्रत्येक गाथानां द्वयेन द्वयेनोपदर्शयन् गाथाषोडशकमाह;-- चलयासाएसु गया चिटुंति पडतएसुवि ण णिति । णितावि तहा केई जह तप्पडणा विणस्संति ॥८१७॥ विरलतरा तह केई जह तप्पडणावि णो विणस्संति । एसो सुमिणो विट्ठो फलमत्थं सावगा णेया ॥८१८॥
॥७१६॥