________________
उपदेशपद पापापगमहेतुर्भणितो निरूपितः स्वशास्त्रेष्वन्यैरपि तीर्थान्तरीयरोघेन सामान्येन । तथा चैते पठन्ति “मायाम्भस्तत्त्वतः महाग्रंथ. श
I तादिपश्यन्ननुद्विग्नस्ततो द्रुतम् । तन्मध्येन प्रयात्येव यथा व्याघातजितः ।।१॥ भोगान स्वरूपतः पश्यंस्तथा मायोदको७१२॥
पमान् । भुञ्जानोऽपि झसंगः सन् प्रयाति परमं पदम् । २।।" इति । स्तेनकज्ञातेन चौरोदाहरणेन लोको इति ॥८०२॥
स्तेनकज्ञातमेव भावयति;तेणदुगे भागम्मी तुल्ले संवेगओ अतेणतं । एगस्स गहियसुद्धी सूलहि भेयम्मि सादेव्वं ।।८०३॥ तह चित्तकम्मदोसा मुटे भागसमयम्मि अणुतावो । एत्तो कम्मविसुद्धी गहणे दिव्वम्मि सुझणया ।।८०४॥ इयरस्स गहण कहणा आमं सूलाए तस्स मेओ उ । अब्भुवगमणा गुहमेयवुन्भणगुत्तरण मा सम्मं ॥८०५।। विम्हय देवयकहणा कयमिणमेएण भावओ खवियं । संवेगा वयगहणं चोररिसी सुप्पसिद्धोत्ति ।।८०६ ।
क्वचित् सन्निवेशे स्तेनद्विके द्वयोश्चोरयो गे मुषितद्रव्यस्य तुल्ये प्रवर्त्तमाने संवेगाद् धिग् मां विरुद्धकर्माध्यासितमिति पश्चात्तापलक्षणाचौर्यप्रत्ययपापक्षपणे जातेऽस्तन्यमचारभावः संवृत एकस्य चौरस्य । कथमित्याह-कुतोऽपि निमित्तात् संजातशंक राजपुरुषर्गृहीतस्य कारणिकैस्तप्तमाषादिना शुद्धिः कृता । पुनरपि 'सूलहि भेयंति' शूलवाधिष्ठानस्या
॥७१२॥ भिभेदे सादिव्यं देवतानुग्रहो वृत्त इति ॥८०३॥ तथा, चित्रकर्मदोषात् तत्प्रकारस्य चित्रकर्मणोऽपराधाद् मुष्टे मुषिते सति परकीयद्रव्ये भोगसमयेऽनुतापः पश्चात्तापा जात एकस्य । अत एवं पश्चात्तापात् कर्मविशुद्धिश्चौर्यप्रत्ययकर्मप्रक्षालः । ततश्च राजपुरुषैर्ग्रहणे दिव्ये तप्तमाषादौ शुद्धिः संवत्ता ।।८०४।। इतरस्य द्वितीयस्य ग्रहणं कथना ग्रहणे सति