SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ उपदेशपद पापापगमहेतुर्भणितो निरूपितः स्वशास्त्रेष्वन्यैरपि तीर्थान्तरीयरोघेन सामान्येन । तथा चैते पठन्ति “मायाम्भस्तत्त्वतः महाग्रंथ. श I तादिपश्यन्ननुद्विग्नस्ततो द्रुतम् । तन्मध्येन प्रयात्येव यथा व्याघातजितः ।।१॥ भोगान स्वरूपतः पश्यंस्तथा मायोदको७१२॥ पमान् । भुञ्जानोऽपि झसंगः सन् प्रयाति परमं पदम् । २।।" इति । स्तेनकज्ञातेन चौरोदाहरणेन लोको इति ॥८०२॥ स्तेनकज्ञातमेव भावयति;तेणदुगे भागम्मी तुल्ले संवेगओ अतेणतं । एगस्स गहियसुद्धी सूलहि भेयम्मि सादेव्वं ।।८०३॥ तह चित्तकम्मदोसा मुटे भागसमयम्मि अणुतावो । एत्तो कम्मविसुद्धी गहणे दिव्वम्मि सुझणया ।।८०४॥ इयरस्स गहण कहणा आमं सूलाए तस्स मेओ उ । अब्भुवगमणा गुहमेयवुन्भणगुत्तरण मा सम्मं ॥८०५।। विम्हय देवयकहणा कयमिणमेएण भावओ खवियं । संवेगा वयगहणं चोररिसी सुप्पसिद्धोत्ति ।।८०६ । क्वचित् सन्निवेशे स्तेनद्विके द्वयोश्चोरयो गे मुषितद्रव्यस्य तुल्ये प्रवर्त्तमाने संवेगाद् धिग् मां विरुद्धकर्माध्यासितमिति पश्चात्तापलक्षणाचौर्यप्रत्ययपापक्षपणे जातेऽस्तन्यमचारभावः संवृत एकस्य चौरस्य । कथमित्याह-कुतोऽपि निमित्तात् संजातशंक राजपुरुषर्गृहीतस्य कारणिकैस्तप्तमाषादिना शुद्धिः कृता । पुनरपि 'सूलहि भेयंति' शूलवाधिष्ठानस्या ॥७१२॥ भिभेदे सादिव्यं देवतानुग्रहो वृत्त इति ॥८०३॥ तथा, चित्रकर्मदोषात् तत्प्रकारस्य चित्रकर्मणोऽपराधाद् मुष्टे मुषिते सति परकीयद्रव्ये भोगसमयेऽनुतापः पश्चात्तापा जात एकस्य । अत एवं पश्चात्तापात् कर्मविशुद्धिश्चौर्यप्रत्ययकर्मप्रक्षालः । ततश्च राजपुरुषैर्ग्रहणे दिव्ये तप्तमाषादौ शुद्धिः संवत्ता ।।८०४।। इतरस्य द्वितीयस्य ग्रहणं कथना ग्रहणे सति
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy