SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ॥७११॥ नानामनिर्जरार्थिनां चरणं स्यादिति ।।७९९।। अधुना ये कर्मगुरवः प्राणिनो दुष्षमाकालादीन्यालम्बनान्यालम्ब्य सहिष्णवोऽपि तथाविधजनाचरितं प्रमाणीकृत्य निषिद्धसेवां कुर्वन्ति, तेषामपायं दर्शयति ;मारेंति दुस्समाएवि विसायओ जह, तहेव साहूणं । णिक्कारुणपडिसेवा सव्वत्थ विणासई चरणं ॥८००। मारयन्ति प्राणांस्त्याजयन्ति दुष्षमायामपि, न केवलं सुषमायामित्यपिशब्दार्थः, विषादयस्तालपुटशस्खवह्नयादयों यथा येन प्रकारेण मूर्छासम्पादनादिना; तथैव साधूनां निर्द्धर्माणां वतिनां निष्कारणप्रतिसेवाऽपृष्टालम्बनेन सर्वत्र सर्वास्ववस्थासु विनाशयति विध्वंसयति चरणं चारित्रमिति ॥८००।। अर्थतव्यतिरेकमाह;-- कारणपडिसेवा पुण भावेण असेवणत्ति बटुवा । आणाए तीए भावो सो सुद्धो मोक्खहेउत्ति ।।८०१।। ___ कारणप्रतिसेवा ग्लानाद्यालम्बनेन विरुद्धार्थासेवनरूपा पुनर्भावेन परमार्थतोऽसेवना विरुद्धार्थानासेवनरूपा इत्येवं द्रष्टव्या । कुतो, यत आज्ञायां तस्यां कारणप्रतिसेवायां भावो मनःपरिणामो वर्त्तते भगवताऽस्यामवस्थायामिदं कर्त्तव्यतयोपदिष्टमित्यध्यवसायात् । यदि नामैवं ततः किमित्याह--स भाव आज्ञानुगतः शुद्धः सन्मोक्षहेतुरिति ॥८०१॥ इत्थं कारणप्रतिसेवायामपि शुद्धो भावो मोक्षहेतुरित्युपदर्य साम्प्रतमकृत्येऽप्यर्थे विहिते भावशुद्धिः पापक्षयायेति लोकप्रसिद्धेन दृष्टाम्तेम दर्शयति;अकिरियाएवि सुद्धो भावो पावक्खयत्थमो भणिओ । अण्णेहिवि ओहेणं तेणगणाएण लोगम्मि ॥८०२।। अक्रियामामपि लोकलोकोत्तरविरुद्धार्थसेवायामपि शुद्धो निर्व्याजः पश्चात्तापानुगतो भावः परिणामः पापक्षयार्थ ॥७११।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy