________________
महाग्रंथ
७१०॥
उपदेशप -सम्पन्न इति ।।७९६॥
दुष्षमायाभावाराहणभावा आराहगो इमो पढमं । ता एयम्मि पयत्तो आणाजोगेण कायम्वो ॥७९७।।
मपिचर
णत्वम् एवमुक्तरूपेण भावाच्छुद्धमनःपरिणामरूपाराधनाभावाद् आराधकोऽयं प्रथमं दुष्षमाकाले समभूत् । तस्मादेतस्मिन् | भावाराधने प्रयत्न. आदर आज्ञायोगेन कर्त्तव्यः ।।७९७॥
॥ इति शंखराजर्षिकथानकं समाप्तम् ॥ अथ प्रस्तुतमेवाधिकृत्याह;['इय एयम्मिवि काले चरणं एयारिसाणं विष्णेयं । दुक्खंतकरं णियमा धन्नाणं भवविरत्ताणं ॥७९८।।] व इत्येवमेतस्मिन्नपि काले चरणं चारित्रमेतादृशानां (विज्ञेयं कीदृशानां) शंखमुनिसदृशानां विज्ञेयम् । कीदृशमित्य ह Vol- दुःखान्तकरं सर्वसांसारिकबाधापहारि नियमाद् अवश्यंतया धन्यानां भवविरक्तानां जीवानामिति ॥७९८॥ तथा l PN जे संसारविरत्ता रत्ता आणाए तीए जाहसत्ति । चेटूति णिज्जरत्थं ण अण्णहा तेसि चरणंतु ॥७९९॥
___ये संसारविरक्ताः सत्त्वाः प्राणिनो रक्ता विहितबहुमाना आज्ञायां जिनवचनरूपायां; तथा, तस्यामाज्ञायां यथाशक्ति स्वसामर्थ्यानुरूपं तिष्ठन्ति तदुक्तानुष्ठानपरा भवन्ति । किमर्थ-निर्जराथं सर्वकर्मक्षयनिमित्तम् । 'न अन्नहा तेसि
॥७१०॥ चरणं तु' तेषामेव चरणमस्खलितरूपं विज्ञेयं । न नैवान्यथा संसाराविरक्तानामाज्ञायामसक्तानां यथाशक्ति तत्राकृतावस्था
१ इयमपि गाया न वचनादर्शपुस्तकेषूपलब्धा, टीकामुपजीव्य त्वत्रोपनिबद्धा।